Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 aparam aham īśvarasyāntikē tiṣṭhataḥ saptadūtān apaśyaṁ tēbhyaḥ saptatūryyō'dīyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरम् अहम् ईश्वरस्यान्तिके तिष्ठतः सप्तदूतान् अपश्यं तेभ्यः सप्ततूर्य्योऽदीयन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰম্ অহম্ ঈশ্ৱৰস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূৰ্য্যোঽদীযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরম্ অহম্ ঈশ্ৱরস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূর্য্যোঽদীযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရမ် အဟမ် ဤၑွရသျာန္တိကေ တိၐ္ဌတး သပ္တဒူတာန် အပၑျံ တေဘျး သပ္တတူရျျော'ဒီယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:2
18 अन्तरसन्दर्भाः  

tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|


tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|


yathā yūyam ētadbhāvighaṭanā uttarttuṁ manujasutasya sammukhē saṁsthātuñca yōgyā bhavatha kāraṇādasmāt sāvadhānāḥ santō nirantaraṁ prārthayadhvaṁ|


sarvvairasmābhi rmahānidrā na gamiṣyatē kintvantimadinē tūryyāṁ vāditāyām ēkasmin vipalē nimiṣaikamadhyē sarvvai rūpāntaraṁ gamiṣyatē, yatastūrī vādiṣyatē, mr̥talōkāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|


yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|


yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhēे tiṣṭhanti


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|


tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|


tadā nirīkṣamāṇēna mayākāśamadhyēnābhipatata ēkasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyō vāditavyāstēṣām avaśiṣṭatūrīdhvanitaḥ pr̥thivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|


tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|


tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्