Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ saptamamudrāyāṁ tēna mōcitāyāṁ sārddhadaṇḍakālaṁ svargō niḥśabdō'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं सप्तममुद्रायां तेन मोचितायां सार्द्धदण्डकालं स्वर्गो निःशब्दोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং সপ্তমমুদ্ৰাযাং তেন মোচিতাযাং সাৰ্দ্ধদণ্ডকালং স্ৱৰ্গো নিঃশব্দোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং সপ্তমমুদ্রাযাং তেন মোচিতাযাং সার্দ্ধদণ্ডকালং স্ৱর্গো নিঃশব্দোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သပ္တမမုဒြာယာံ တေန မောစိတာယာံ သာရ္ဒ္ဓဒဏ္ဍကာလံ သွရ္ဂော နိးၑဗ္ဒော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM saptamamudrAyAM tEna mOcitAyAM sArddhadaNPakAlaM svargO niHzabdO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:1
14 अन्तरसन्दर्भाः  

tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|


anantaraṁ tasya sihāsanōpaviṣṭajanasya dakṣiṇastē 'nta rbahiśca likhitaṁ patramēkaṁ mayā dr̥ṣṭaṁ tat saptamudrābhiraṅkitaṁ|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|


anantaraṁ yadā sa ṣaṣṭhamudrāmamōcayat tadā mayi nirīkṣamāṇē mahān bhūkampō 'bhavat sūryyaśca uṣṭralōmajavastravat kr̥ṣṇavarṇaścandramāśca raktasaṅkāśō 'bhavat


aparaṁ dvitīyamudrāyāṁ tēna mōcitāyāṁ dvitīyasya prāṇina āgatya paśyēti vāk mayā śrutā|


aparaṁ tr̥tīyamudrāyāṁ tana mōcitāyāṁ tr̥tīyasya prāṇina āgatya paśyēti vāk mayā śrutā, tataḥ kālavarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō hastē tulā tiṣṭhati


anantaraṁ caturthamudrāyāṁ tēna mōcitāyāṁ caturthasya prāṇina āgatya paśyēti vāk mayā śrutā|


anantaraṁ pañcamamudrāyāṁ tēna mōcitāyām īśvaravākyahētōstatra sākṣyadānācca chēditānāṁ lōkānāṁ dēhinō vēdyā adhō mayādr̥śyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्