Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 anantaraṁ sūryyōdayasthānād udyan apara ēkō dūtō mayā dr̥ṣṭaḥ sō'marēśvarasya mudrāṁ dhārayati, yēṣu cartuṣu dūtēṣu pr̥thivīsamudrayō rhiṁsanasya bhārō dattastān sa uccairidaṁ avadat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अनन्तरं सूर्य्योदयस्थानाद् उद्यन् अपर एको दूतो मया दृष्टः सोऽमरेश्वरस्य मुद्रां धारयति, येषु चर्तुषु दूतेषु पृथिवीसमुद्रयो र्हिंसनस्य भारो दत्तस्तान् स उच्चैरिदं अवदत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অনন্তৰং সূৰ্য্যোদযস্থানাদ্ উদ্যন্ অপৰ একো দূতো মযা দৃষ্টঃ সোঽমৰেশ্ৱৰস্য মুদ্ৰাং ধাৰযতি, যেষু চৰ্তুষু দূতেষু পৃথিৱীসমুদ্ৰযো ৰ্হিংসনস্য ভাৰো দত্তস্তান্ স উচ্চৈৰিদং অৱদৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অনন্তরং সূর্য্যোদযস্থানাদ্ উদ্যন্ অপর একো দূতো মযা দৃষ্টঃ সোঽমরেশ্ৱরস্য মুদ্রাং ধারযতি, যেষু চর্তুষু দূতেষু পৃথিৱীসমুদ্রযো র্হিংসনস্য ভারো দত্তস্তান্ স উচ্চৈরিদং অৱদৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အနန္တရံ သူရျျောဒယသ္ထာနာဒ် ဥဒျန် အပရ ဧကော ဒူတော မယာ ဒၖၐ္ဋး သော'မရေၑွရသျ မုဒြာံ ဓာရယတိ, ယေၐု စရ္တုၐု ဒူတေၐု ပၖထိဝီသမုဒြယော ရှိံသနသျ ဘာရော ဒတ္တသ္တာန် သ ဥစ္စဲရိဒံ အဝဒတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 anantaraM sUryyOdayasthAnAd udyan apara EkO dUtO mayA dRSTaH sO'marEzvarasya mudrAM dhArayati, yESu cartuSu dUtESu pRthivIsamudrayO rhiMsanasya bhArO dattastAn sa uccairidaM avadat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:2
29 अन्तरसन्दर्भाः  

kintu yīśu rmaunībhūya tasyau| tatō mahāyājaka uktavān, tvām amarēśvaranāmnā śapayāmi, tvamīśvarasya putrō'bhiṣiktō bhavasi navēti vada|


kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|


yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|


yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁścēyaṁ lipi rmudrāṅkitā vidyatē| yathā, jānāti paramēśastu svakīyān sarvvamānavān| apagacchēd adharmmācca yaḥ kaścit khrīṣṭanāmakr̥t||


kintu sīyōnparvvatō 'marēśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


ētasya bhaviṣyadvaktr̥granthasya vākyānāṁ pāṭhakaḥ śrōtāraśca tanmadhyē likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|


anantaraṁ svargād avarōhan apara ēkō mahābalō dūtō mayā dr̥ṣṭaḥ, sa parihitamēghastasya śiraśca mēghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|


taiḥ sapta stanitai rvākyē kathitē 'haṁ tat lēkhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|


tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|


tatpaścād ēkō balavān dūtō dr̥ṣṭaḥ sa uccaiḥ svarēṇa vācamimāṁ ghōṣayati kaḥ patramētad vivarītuṁ tammudrā mōcayituñcārhati?


tataḥ param anya ēkō dūta āgataḥ sa svarṇadhūpādhāraṁ gr̥hītvā vēdimupātiṣṭhat sa ca yat siṁhāsanasyāntikē sthitāyāḥ suvarṇavēdyā upari sarvvēṣāṁ pavitralōkānāṁ prārthanāsu dhūpān yōjayēt tadarthaṁ pracuradhūpāstasmai dattāḥ|


sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|


aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्