Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততো মযোক্তং হে মহেচ্ছ ভৱানেৱ তৎ জানাতি| তেন কথিতং, ইমে মহাক্লেশমধ্যাদ্ আগত্য মেेষশাৱকস্য ৰুধিৰেণ স্ৱীযপৰিচ্ছদান্ প্ৰক্ষালিতৱন্তঃ শুক্লীকৃতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততো মযোক্তং হে মহেচ্ছ ভৱানেৱ তৎ জানাতি| তেন কথিতং, ইমে মহাক্লেশমধ্যাদ্ আগত্য মেेষশাৱকস্য রুধিরেণ স্ৱীযপরিচ্ছদান্ প্রক্ষালিতৱন্তঃ শুক্লীকৃতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတော မယောက္တံ ဟေ မဟေစ္ဆ ဘဝါနေဝ တတ် ဇာနာတိ၊ တေန ကထိတံ, ဣမေ မဟာက္လေၑမဓျာဒ် အာဂတျ မေेၐၑာဝကသျ ရုဓိရေဏ သွီယပရိစ္ဆဒါန် ပြက္ၐာလိတဝန္တး ၑုက္လီကၖတဝန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:14
30 अन्तरसन्दर्भाः  

ā jagadārambhād ētatkālaparyyanantaṁ yādr̥śaḥ kadāpi nābhavat na ca bhaviṣyati tādr̥śō mahāklēśastadānīm upasthāsyati|


yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


tasmād yuṣmābhi ryāvanta upadravaklēśāḥ sahyantē tēṣu yad dhēैryyaṁ yaśca viśvāsaḥ prakāśyatē tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahē|


tasmād yīśurapi yat svarudhirēṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmr̥tiṁ bhuktavān|


tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē?


niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


yaśca yīśukhrīṣṭō viśvastaḥ sākṣī mr̥tānāṁ madhyē prathamajātō bhūmaṇḍalastharājānām adhipatiśca bhavati, ētēbhyō 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,


mama dr̥ṣṭigōcarasthā sā nārī pavitralōkānāṁ rudhirēṇa yīśōḥ sākṣiṇāṁ rudhirēṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्