Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 tataḥ paraṁ tēṣāṁ prācīnānām ēkō janō māṁ sambhāṣya jagāda śubhraparicchadaparihitā imē kē? kutō vāgatāḥ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং তেষাং প্ৰাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্ৰপৰিচ্ছদপৰিহিতা ইমে কে? কুতো ৱাগতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং তেষাং প্রাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্রপরিচ্ছদপরিহিতা ইমে কে? কুতো ৱাগতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာံ သမ္ဘာၐျ ဇဂါဒ ၑုဘြပရိစ္ဆဒပရိဟိတာ ဣမေ ကေ? ကုတော ဝါဂတား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:13
11 अन्तरसन्दर्भाः  

tadā yīśu rmadhyēmandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatōsmi tadapi kiṁ jānītha? nāhaṁ svata āgatōsmi kintu yaḥ satyavādī saēva māṁ prēṣitavān yūyaṁ taṁ na jānītha|


tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|


tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti,


tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|


aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|


kintu tēṣāṁ prācīnānām ēkō janō māmavadat mā rōdīḥ paśya yō yihūdāvaṁśīyaḥ siṁhō dāyūdō mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mōcanāya pramūtavān|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्