Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ catvārō divyadūtā mayā dr̥ṣṭāḥ, tē pr̥thivyāścaturṣu kōṇēṣu tiṣṭhanataḥ pr̥thivyāṁ samudrē vr̥kṣēṣu ca vāyu ryathā na vahēt tathā pr̥thivyāścaturō vāyūn dhārayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং চৎৱাৰো দিৱ্যদূতা মযা দৃষ্টাঃ, তে পৃথিৱ্যাশ্চতুৰ্ষু কোণেষু তিষ্ঠনতঃ পৃথিৱ্যাং সমুদ্ৰে ৱৃক্ষেষু চ ৱাযু ৰ্যথা ন ৱহেৎ তথা পৃথিৱ্যাশ্চতুৰো ৱাযূন্ ধাৰযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং চৎৱারো দিৱ্যদূতা মযা দৃষ্টাঃ, তে পৃথিৱ্যাশ্চতুর্ষু কোণেষু তিষ্ঠনতঃ পৃথিৱ্যাং সমুদ্রে ৱৃক্ষেষু চ ৱাযু র্যথা ন ৱহেৎ তথা পৃথিৱ্যাশ্চতুরো ৱাযূন্ ধারযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ စတွာရော ဒိဝျဒူတာ မယာ ဒၖၐ္ဋား, တေ ပၖထိဝျာၑ္စတုရ္ၐု ကောဏေၐု တိၐ္ဌနတး ပၖထိဝျာံ သမုဒြေ ဝၖက္ၐေၐု စ ဝါယု ရျထာ န ဝဟေတ် တထာ ပၖထိဝျာၑ္စတုရော ဝါယူန် ဓာရယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM catvArO divyadUtA mayA dRSTAH, tE pRthivyAzcaturSu kONESu tiSThanataH pRthivyAM samudrE vRkSESu ca vAyu ryathA na vahEt tathA pRthivyAzcaturO vAyUn dhArayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:1
23 अन्तरसन्दर्भाः  

tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|


anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|


tataḥ sa pr̥thivyāścaturdikṣu sthitān sarvvajātīyān viśēṣatō jūjākhyān mājūjākhyāṁśca sāmudrasikatāvad bahusaṁkhyakān janān bhramayitvā yuddhārthaṁ saṁgrahītuṁ nirgamiṣyati|


anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā gōdhūmānāmēkaḥ sēṭakō mudrāpādaikamūlyaḥ, yavānāñca sēṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|


īśvarasya dāsā yāvad asmābhi rbhālēṣu mudrayāṅkitā na bhaviṣyanti tāvat pr̥thivī samudrō taravaśca yuṣmābhi rna hiṁsyantāṁ|


prathamēna tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pr̥thivyāṁ nikṣiptau tēna pr̥thivyāstr̥tīyāṁśō dagdhaḥ, tarūṇāmapi tr̥tīyāṁśō dagdhaḥ, haridvarṇatr̥ṇāni ca sarvvāṇi dagdhāni|


sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya|


aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्