प्रकाशितवाक्य 6:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script9 anantaraṁ pañcamamudrāyāṁ tēna mōcitāyām īśvaravākyahētōstatra sākṣyadānācca chēditānāṁ lōkānāṁ dēhinō vēdyā adhō mayādr̥śyanta| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari9 अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 অনন্তৰং পঞ্চমমুদ্ৰাযাং তেন মোচিতাযাম্ ঈশ্ৱৰৱাক্যহেতোস্তত্ৰ সাক্ষ্যদানাচ্চ ছেদিতানাং লোকানাং দেহিনো ৱেদ্যা অধো মযাদৃশ্যন্ত| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 অনন্তরং পঞ্চমমুদ্রাযাং তেন মোচিতাযাম্ ঈশ্ৱরৱাক্যহেতোস্তত্র সাক্ষ্যদানাচ্চ ছেদিতানাং লোকানাং দেহিনো ৱেদ্যা অধো মযাদৃশ্যন্ত| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 အနန္တရံ ပဉ္စမမုဒြာယာံ တေန မောစိတာယာမ် ဤၑွရဝါကျဟေတောသ္တတြ သာက္ၐျဒါနာစ္စ ဆေဒိတာနာံ လောကာနာံ ဒေဟိနော ဝေဒျာ အဓော မယာဒၖၑျန္တ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script9 anantaraM panjcamamudrAyAM tEna mOcitAyAm IzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAM dEhinO vEdyA adhO mayAdRzyanta| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|