Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparaṁ dvitīyamudrāyāṁ tēna mōcitāyāṁ dvitīyasya prāṇina āgatya paśyēti vāk mayā śrutā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं द्वितीयमुद्रायां तेन मोचितायां द्वितीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং দ্ৱিতীযমুদ্ৰাযাং তেন মোচিতাযাং দ্ৱিতীযস্য প্ৰাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্ৰুতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং দ্ৱিতীযমুদ্রাযাং তেন মোচিতাযাং দ্ৱিতীযস্য প্রাণিন আগত্য পশ্যেতি ৱাক্ মযা শ্রুতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ဒွိတီယမုဒြာယာံ တေန မောစိတာယာံ ဒွိတီယသျ ပြာဏိန အာဂတျ ပၑျေတိ ဝါက် မယာ ၑြုတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM dvitIyamudrAyAM tEna mOcitAyAM dvitIyasya prANina Agatya pazyEti vAk mayA zrutA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:3
4 अन्तरसन्दर्भाः  

tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|


tēṣāṁ prathamaḥ prāṇī siṁhākārō dvitīyaḥ prāṇī gōvātsākārastr̥tīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakurarōpamaḥ|


anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|


anantaraṁ saptamamudrāyāṁ tēna mōcitāyāṁ sārddhadaṇḍakālaṁ svargō niḥśabdō'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्