Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 anantaraṁ yadā sa ṣaṣṭhamudrāmamōcayat tadā mayi nirīkṣamāṇē mahān bhūkampō 'bhavat sūryyaśca uṣṭralōmajavastravat kr̥ṣṇavarṇaścandramāśca raktasaṅkāśō 'bhavat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনন্তৰং যদা স ষষ্ঠমুদ্ৰামমোচযৎ তদা মযি নিৰীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূৰ্য্যশ্চ উষ্ট্ৰলোমজৱস্ত্ৰৱৎ কৃষ্ণৱৰ্ণশ্চন্দ্ৰমাশ্চ ৰক্তসঙ্কাশো ঽভৱৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনন্তরং যদা স ষষ্ঠমুদ্রামমোচযৎ তদা মযি নিরীক্ষমাণে মহান্ ভূকম্পো ঽভৱৎ সূর্য্যশ্চ উষ্ট্রলোমজৱস্ত্রৱৎ কৃষ্ণৱর্ণশ্চন্দ্রমাশ্চ রক্তসঙ্কাশো ঽভৱৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနန္တရံ ယဒါ သ ၐၐ္ဌမုဒြာမမောစယတ် တဒါ မယိ နိရီက္ၐမာဏေ မဟာန် ဘူကမ္ပော 'ဘဝတ် သူရျျၑ္စ ဥၐ္ဋြလောမဇဝသ္တြဝတ် ကၖၐ္ဏဝရ္ဏၑ္စန္ဒြမာၑ္စ ရက္တသင်္ကာၑော 'ဘဝတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:12
31 अन्तरसन्दर्भाः  

hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta|


aparaṁ tasya klēśasamayasyāvyavahitaparatra sūryyasya tējō lōpsyatē, candramā jyōsnāṁ na kariṣyati, nabhasō nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|


aparaṁ dēśasya vipakṣō dēśō rājyasya vipakṣō rājyaṁ bhaviṣyati, sthānē sthānē ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,


tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,


yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati|


tadā mahān bhūkampō'bhavat; paramēśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupavivēśa|


atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt|


taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan|


tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat|


anantaraṁ caturthō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ sūryyē 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|


aparaṁ caturthadūtēna tūryyāṁ vāditāyāṁ sūryyasya tr̥tīyāṁśaścandrasya tr̥tīyāṁśō nakṣatrāṇāñca tr̥tīyāṁśaḥ prahr̥taḥ, tēna tēṣāṁ tr̥tīyāṁśē 'ndhakārībhūtē divasastr̥tīyāṁśakālaṁ yāvat tējōhīnō bhavati niśāpi tāmēvāvasthāṁ gacchati|


paścāt sa dūtō dhūpādhāraṁ gr̥hītvā vēdyā vahninā pūrayitvā pr̥thivyāṁ nikṣiptavān tēna ravā mēghagarjjanāni vidyutō bhūmikampaścābhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्