Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং তে নূতনমেকং গীতমগাযন্, যথা, গ্ৰহীতুং পত্ৰিকাং তস্য মুদ্ৰা মোচযিতুং তথা| ৎৱমেৱাৰ্হসি যস্মাৎ ৎৱং বলিৱৎ ছেদনং গতঃ| সৰ্ৱ্ৱাভ্যো জাতিভাষাভ্যঃ সৰ্ৱ্ৱস্মাদ্ ৱংশদেশতঃ| ঈশ্ৱৰস্য কৃতে ঽস্মান্ ৎৱং স্ৱীযৰক্তেন ক্ৰীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং তে নূতনমেকং গীতমগাযন্, যথা, গ্রহীতুং পত্রিকাং তস্য মুদ্রা মোচযিতুং তথা| ৎৱমেৱার্হসি যস্মাৎ ৎৱং বলিৱৎ ছেদনং গতঃ| সর্ৱ্ৱাভ্যো জাতিভাষাভ্যঃ সর্ৱ্ৱস্মাদ্ ৱংশদেশতঃ| ঈশ্ৱরস্য কৃতে ঽস্মান্ ৎৱং স্ৱীযরক্তেন ক্রীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ တေ နူတနမေကံ ဂီတမဂါယန်, ယထာ, ဂြဟီတုံ ပတြိကာံ တသျ မုဒြာ မောစယိတုံ တထာ၊ တွမေဝါရှသိ ယသ္မာတ် တွံ ဗလိဝတ် ဆေဒနံ ဂတး၊ သရွွာဘျော ဇာတိဘာၐာဘျး သရွွသ္မာဒ် ဝံၑဒေၑတး၊ ဤၑွရသျ ကၖတေ 'သ္မာန် တွံ သွီယရက္တေန ကြီတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:9
41 अन्तरसन्दर्भाः  

itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|


yūyaṁ mūlyēna krītā atō hētō rmānavānāṁ dāsā mā bhavata|


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|


tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|


yē tu janā itthaṁ kathayanti taiḥ paitr̥kadēśō 'smābhiranviṣyata iti prakāśyatē|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|


tatō nānājātīyā nānāvaṁśīyā nānābhāṣāvādinō nānādēśīyāśca bahavō mānavāḥ sārddhadinatrayaṁ tayōḥ kuṇapē nirīkṣiṣyantē, tayōḥ kuṇapayōḥ śmaśānē sthāpanaṁ nānujñāsyanti|


aparaṁ dhārmmikaiḥ saha yōdhanasya tēṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadēśīyānāñcādhipatyamapi tasmā adāyi|


tatō jagataḥ sr̥ṣṭikālāt chēditasya mēṣavatsasya jīvanapustakē yāvatāṁ nāmāni likhitāni na vidyantē tē pr̥thivīnivāsinaḥ sarvvē taṁ paśuṁ praṇaṁsyanti|


anantaram ākāśamadhyēnōḍḍīyamānō 'para ēkō dūtō mayā dr̥ṣṭaḥ sō 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadēśīyāṁśca pr̥thivīnivāsinaḥ prati tēna ghōṣitavyaḥ|


īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|


aparaṁ sa mām avadat sā vēśyā yatrōpaviśati tāni tōyāni lōkā janatā jātayō nānābhāṣāvādinaśca santi|


hē prabhō īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamēvārhasi samprāptuṁ yat sarvvaṁ sasr̥jē tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmamē||


tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्