Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং নিৰীক্ষমাণেন মযা সিংহাসনস্য প্ৰাণিচতুষ্টযস্য প্ৰাচীনৱৰ্গস্য চ পৰিতো বহূনাং দূতানাং ৰৱঃ শ্ৰুতঃ, তেষাং সংখ্যা অযুতাযুতানি সহস্ৰসহস্ত্ৰাণি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং নিরীক্ষমাণেন মযা সিংহাসনস্য প্রাণিচতুষ্টযস্য প্রাচীনৱর্গস্য চ পরিতো বহূনাং দূতানাং রৱঃ শ্রুতঃ, তেষাং সংখ্যা অযুতাযুতানি সহস্রসহস্ত্রাণি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ နိရီက္ၐမာဏေန မယာ သိံဟာသနသျ ပြာဏိစတုၐ္ဋယသျ ပြာစီနဝရ္ဂသျ စ ပရိတော ဗဟူနာံ ဒူတာနာံ ရဝး ၑြုတး, တေၐာံ သံချာ အယုတာယုတာနိ သဟသြသဟသ္တြာဏိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM nirIkSamANEna mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAM ravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:11
18 अन्तरसन्दर्भाः  

kintu sīyōnparvvatō 'marēśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|


tataḥ paraṁ mahājanatāyāḥ śabda iva bahutōyānāñca śabda iva gr̥rutarastanitānāñca śabda iva śabdō 'yaṁ mayā śrutaḥ, brūta parēśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa paramēśvarō 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|


tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|


aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|


aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|


patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|


tataḥ sarvvē dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntikē nyūbjībhūyēśvaraṁ praṇamya vadanti,


aparam aśvārōhisainyānāṁ saṁkhyā mayāśrāvi, tē viṁśatikōṭaya āsan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्