Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tataḥ sa mām avadat sāvadhānō bhava maivaṁ kr̥ru, tvayā tava bhrātr̥bhi rbhaviṣyadvādibhirētadgranthasthavākyapālanakāribhiśca sahadāsō 'haṁ| tvam īśvaraṁ praṇama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ স মাম্ অৱদৎ সাৱধানো ভৱ মৈৱং কৃৰু, ৎৱযা তৱ ভ্ৰাতৃভি ৰ্ভৱিষ্যদ্ৱাদিভিৰেতদ্গ্ৰন্থস্থৱাক্যপালনকাৰিভিশ্চ সহদাসো ঽহং| ৎৱম্ ঈশ্ৱৰং প্ৰণম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ স মাম্ অৱদৎ সাৱধানো ভৱ মৈৱং কৃরু, ৎৱযা তৱ ভ্রাতৃভি র্ভৱিষ্যদ্ৱাদিভিরেতদ্গ্রন্থস্থৱাক্যপালনকারিভিশ্চ সহদাসো ঽহং| ৎৱম্ ঈশ্ৱরং প্রণম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး သ မာမ် အဝဒတ် သာဝဓာနော ဘဝ မဲဝံ ကၖရု, တွယာ တဝ ဘြာတၖဘိ ရ္ဘဝိၐျဒွါဒိဘိရေတဒ္ဂြန္ထသ္ထဝါကျပါလနကာရိဘိၑ္စ သဟဒါသော 'ဟံ၊ တွမ် ဤၑွရံ ပြဏမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:9
19 अन्तरसन्दर्भाः  

yadi tvaṁ daṇḍavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi|


tvaṁ cēnmāṁ bhajasē tarhi sarvvamētat tavaiva bhaviṣyati|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


tēnōktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthē likhitvāśiyādēśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkēyāñca prēṣaya|


sa uccaiḥsvarēṇēdaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pr̥thivyāḥ samudrasya tōyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


anantaraṁ ahaṁ tasya caraṇayōrantikē nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśōḥ sākṣyaviśiṣṭaistava bhrātr̥bhistvayā ca sahadāsō 'haṁ| īśvaramēva praṇama yasmād yīśōḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


sa puna rmām avadat, ētadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayō nikaṭavarttī|


yaḥ kaścid ētadgranthasthabhaviṣyadvākyāni śr̥ṇōti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyētēṣu yōjayati tarhīśvarōgranthē'smin likhitān daṇḍān tasminnēva yōjayiṣyati|


paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|


tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti,


aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्