Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 আত্মা কন্যা চ কথযতঃ, ৎৱযাগম্যতাং| শ্ৰোতাপি ৱদতু, আগম্যতামিতি| যশ্চ তৃষাৰ্ত্তঃ স আগচ্ছতু যশ্চেচ্ছতি স ৱিনা মূল্যং জীৱনদাযি জলং গৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 আত্মা কন্যা চ কথযতঃ, ৎৱযাগম্যতাং| শ্রোতাপি ৱদতু, আগম্যতামিতি| যশ্চ তৃষার্ত্তঃ স আগচ্ছতু যশ্চেচ্ছতি স ৱিনা মূল্যং জীৱনদাযি জলং গৃহ্লাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အာတ္မာ ကနျာ စ ကထယတး, တွယာဂမျတာံ၊ ၑြောတာပိ ဝဒတု, အာဂမျတာမိတိ၊ ယၑ္စ တၖၐာရ္တ္တး သ အာဂစ္ဆတု ယၑ္စေစ္ဆတိ သ ဝိနာ မူလျံ ဇီဝနဒါယိ ဇလံ ဂၖဟ္လာတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:17
29 अन्तरसन्दर्भाः  

imāṁ kathāṁ śrutvā dvau śiṣyau yīśōḥ paścād īyatuḥ|


tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|


tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi?


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|


ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad ētādr̥śaṁ mānavamēkam āgatya paśyata ru kim abhiṣiktō na bhavati ?


anantaram utsavasya caramē'hani arthāt pradhānadinē yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tr̥ṣārttō bhavati tarhi mamāntikam āgatya pivatu|


ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|


vayañcēhalōkasyātmānaṁ labdhavantastannahi kintvīśvarasyaivātmānaṁ labdhavantaḥ, tatō hētōrīśvarēṇa svaprasādād asmabhyaṁ yad yad dattaṁ tatsarvvam asmābhi rjñātuṁ śakyatē|


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|


pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|


anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|


yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्