Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantr̥ृbhi rdēvārccakaiḥ sarvvairanr̥tē prīyamāṇairanr̥tācāribhiśca bahiḥ sthātavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কুক্কুৰৈ ৰ্মাযাৱিভিঃ পুঙ্গামিভি ৰ্নৰহন্তৃृভি ৰ্দেৱাৰ্চ্চকৈঃ সৰ্ৱ্ৱৈৰনৃতে প্ৰীযমাণৈৰনৃতাচাৰিভিশ্চ বহিঃ স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কুক্কুরৈ র্মাযাৱিভিঃ পুঙ্গামিভি র্নরহন্তৃृভি র্দেৱার্চ্চকৈঃ সর্ৱ্ৱৈরনৃতে প্রীযমাণৈরনৃতাচারিভিশ্চ বহিঃ স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကုက္ကုရဲ ရ္မာယာဝိဘိး ပုင်္ဂါမိဘိ ရ္နရဟန္တၖृဘိ ရ္ဒေဝါရ္စ္စကဲး သရွွဲရနၖတေ ပြီယမာဏဲရနၖတာစာရိဘိၑ္စ ဗဟိး သ္ထာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:15
29 अन्तरसन्दर्भाः  

anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|


kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē|


mayi pāpamastīti pramāṇaṁ yuṣmākaṁ kō dātuṁ śaknōti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kutō māṁ na pratitha?


sa bahukālān māyāvikriyayā sarvvān atīva mōhayāñcakāra, tasmāt tē taṁ mēnirē|


yūyaṁ kukkurēbhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlēbhyō lōkēbhyaśca sāvadhānā bhavata|


yata ētēbhyaḥ karmmabhya ājñālaṅghinō lōkān pratīśvarasya krōdhō varttatē|


vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā,


dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|


parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्