Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অনন্তৰং শেষসপ্তদণ্ডৈঃ পৰিপূৰ্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং কৰেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অৰ্থতো মেষশাৱকস্য ভাৱিভাৰ্য্যাং ৎৱাং দৰ্শযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অনন্তরং শেষসপ্তদণ্ডৈঃ পরিপূর্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং করেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অর্থতো মেষশাৱকস্য ভাৱিভার্য্যাং ৎৱাং দর্শযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနန္တရံ ၑေၐသပ္တဒဏ္ဍဲး ပရိပူရ္ဏား သပ္တ ကံသာ ယေၐာံ သပ္တဒူတာနာံ ကရေၐွာသန် တေၐာမေက အာဂတျ မာံ သမ္ဘာၐျာဝဒတ်, အာဂစ္ဆာဟံ တာံ ကနျာမ် အရ္ထတော မေၐၑာဝကသျ ဘာဝိဘာရျျာံ တွာံ ဒရ္ၑယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:9
10 अन्तरसन्दर्भाः  

yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


tadanantaraṁ tēṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām ēka āgatya māṁ sambhāṣyāvadat, atrāgaccha, mēdinyā narapatayō yayā vēśyayā sārddhaṁ vyabhicārakarmma kr̥tavantaḥ,


kīrttayāmaḥ stavaṁ tasya hr̥ṣṭāścōllāsitā vayaṁ| yanmēṣaśāvakasyaiva vivāhasamayō 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|


aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthatō dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |


aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ paramēśvaraḥ svadūtaṁ prēṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्