Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং স্ৱৰ্গাদ্ এষ মহাৰৱো মযা শ্ৰুতঃ পশ্যাযং মানৱৈঃ সাৰ্দ্ধম্ ঈশ্ৱৰস্যাৱাসঃ, স তৈঃ সাৰ্দ্ধং ৱৎস্যতি তে চ তস্য প্ৰজা ভৱিষ্যন্তি, ঈশ্ৱৰশ্চ স্ৱযং তেষাম্ ঈশ্ৱৰো ভূৎৱা তৈঃ সাৰ্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং স্ৱর্গাদ্ এষ মহারৱো মযা শ্রুতঃ পশ্যাযং মানৱৈঃ সার্দ্ধম্ ঈশ্ৱরস্যাৱাসঃ, স তৈঃ সার্দ্ধং ৱৎস্যতি তে চ তস্য প্রজা ভৱিষ্যন্তি, ঈশ্ৱরশ্চ স্ৱযং তেষাম্ ঈশ্ৱরো ভূৎৱা তৈঃ সার্দ্ধং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ သွရ္ဂာဒ် ဧၐ မဟာရဝေါ မယာ ၑြုတး ပၑျာယံ မာနဝဲး သာရ္ဒ္ဓမ် ဤၑွရသျာဝါသး, သ တဲး သာရ္ဒ္ဓံ ဝတ္သျတိ တေ စ တသျ ပြဇာ ဘဝိၐျန္တိ, ဤၑွရၑ္စ သွယံ တေၐာမ် ဤၑွရော ဘူတွာ တဲး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:3
29 अन्तरसन्दर्भाः  

sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|


tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|


īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|


yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ|


asmākaṁ tātēnēśvarēṇa prabhunā yīśukhrīṣṭēna ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|


kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|


kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|


yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|


taiḥ sapta stanitai rvākyē kathitē 'haṁ tat lēkhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|


aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gr̥hāṇa,


tataḥ paraṁ svargē uccai rbhāṣamāṇō ravō 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaivēśvarasya naḥ| tathā tēnābhiṣiktasya trātuḥ parākramō 'bhavatṁ|| yatō nipātitō 'smākaṁ bhrātr̥ṇāṁ sō 'bhiyōjakaḥ| yēnēśvarasya naḥ sākṣāt tē 'dūṣyanta divāniśaṁ||


yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|


aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya mēṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ sēviṣyantē|


tatkāraṇāt ta īśvarasya siṁhāsanasyāntikē tiṣṭhantō divārātraṁ tasya mandirē taṁ sēvantē siṁhāsanōpaviṣṭō janaśca tān adhisthāsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्