Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অপৰং স্ৱৰ্গাদ্ অৱৰোহন্তী পৱিত্ৰা নগৰী, অৰ্থতো নৱীনা যিৰূশালমপুৰী মযা দৃষ্টা, সা ৱৰায ৱিভূষিতা কন্যেৱ সুসজ্জিতাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অপরং স্ৱর্গাদ্ অৱরোহন্তী পৱিত্রা নগরী, অর্থতো নৱীনা যিরূশালমপুরী মযা দৃষ্টা, সা ৱরায ৱিভূষিতা কন্যেৱ সুসজ্জিতাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အပရံ သွရ္ဂာဒ် အဝရောဟန္တီ ပဝိတြာ နဂရီ, အရ္ထတော နဝီနာ ယိရူၑာလမပုရီ မယာ ဒၖၐ္ဋာ, သာ ဝရာယ ဝိဘူၐိတာ ကနျေဝ သုသဇ္ဇိတာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:2
28 अन्तरसन्दर्भाः  

yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|


īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ|


yasmāt sa īśvarēṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|


kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|


kintu sīyōnparvvatō 'marēśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


yatō 'trāsmākaṁ sthāyi nagaraṁ na vidyatē kintu bhāvi nagaram asmābhiranviṣyatē|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhēे tiṣṭhanti


yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|


kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē|


tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|


anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


yadi ca kaścid ētadgranthasthabhaviṣyadvākyēbhyaḥ kimapyapaharati tarhīśvarō granthē 'smin likhitāt jīvanavr̥kṣāt pavitranagarācca tasyāṁśamapahariṣyati|


yō janō jayati tamahaṁ madīyēśvarasya mandirē stambhaṁ kr̥tvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyēśvarasya nāma madīyēśvarasya puryyā api nāma arthatō yā navīnā yirūśānam purī svargāt madīyēśvarasya samīpād avarōkṣyati tasyā nāma mamāpi nūtanaṁ nāma lēkhiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्