Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparaṁ rasātalē taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavēt tāvad bhinnajātīyāstēna puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mōcanēna bhavitavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং ৰসাতলে তং নিক্ষিপ্য তদুপৰি দ্ৱাৰং ৰুদ্ধ্ৱা মুদ্ৰাঙ্কিতৱান্ যস্মাৎ তদ্ ৱৰ্ষসহস্ৰং যাৱৎ সম্পূৰ্ণং ন ভৱেৎ তাৱদ্ ভিন্নজাতীযাস্তেন পুন ৰ্ন ভ্ৰমিতৱ্যাঃ| ততঃ পৰম্ অল্পকালাৰ্থং তস্য মোচনেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং রসাতলে তং নিক্ষিপ্য তদুপরি দ্ৱারং রুদ্ধ্ৱা মুদ্রাঙ্কিতৱান্ যস্মাৎ তদ্ ৱর্ষসহস্রং যাৱৎ সম্পূর্ণং ন ভৱেৎ তাৱদ্ ভিন্নজাতীযাস্তেন পুন র্ন ভ্রমিতৱ্যাঃ| ততঃ পরম্ অল্পকালার্থং তস্য মোচনেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ရသာတလေ တံ နိက္ၐိပျ တဒုပရိ ဒွါရံ ရုဒ္ဓွာ မုဒြာင်္ကိတဝါန် ယသ္မာတ် တဒ် ဝရ္ၐသဟသြံ ယာဝတ် သမ္ပူရ္ဏံ န ဘဝေတ် တာဝဒ် ဘိန္နဇာတီယာသ္တေန ပုန ရ္န ဘြမိတဝျား၊ တတး ပရမ် အလ္ပကာလာရ္ထံ တသျ မောစနေန ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM rasAtalE taM nikSipya tadupari dvAraM ruddhvA mudrAgkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavEt tAvad bhinnajAtIyAstEna puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mOcanEna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:3
17 अन्तरसन्दर्भाः  

yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|


tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|


tatra yē yē lōkā vākyaṁ śr̥ṇvanti, kintu śrutamātrāt śaitān śīghramāgatya tēṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taēva uptabījamārgapārśvēsvarūpāḥ|


atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān|


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|


aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|


tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|


yasyā vyabhicāramadēna ca pr̥thivīnivāsinō mattā abhavan tasyā bahutōyēṣūpaviṣṭāyā mahāvēśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē|


tataḥ paraṁ svargād avarōhan ēkō dūtō mayā dr̥ṣṭastasya karē ramātalasya kuñjikā mahāśr̥ṅkhalañcaikaṁ tiṣṭhataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्