Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যস্য শ্ৰোত্ৰং ৱিদ্যতে স সমিতীঃ প্ৰত্যুচ্যমানাম্ আত্মনঃ কথাং শৃণোতু| যো জনো জযতি তস্মা অহম্ ঈশ্ৱৰস্যাৰামস্থজীৱনতৰোঃ ফলং ভোক্তুং দাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যস্য শ্রোত্রং ৱিদ্যতে স সমিতীঃ প্রত্যুচ্যমানাম্ আত্মনঃ কথাং শৃণোতু| যো জনো জযতি তস্মা অহম্ ঈশ্ৱরস্যারামস্থজীৱনতরোঃ ফলং ভোক্তুং দাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊ ယော ဇနော ဇယတိ တသ္မာ အဟမ် ဤၑွရသျာရာမသ္ထဇီဝနတရေား ဖလံ ဘောက္တုံ ဒါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:7
36 अन्तरसन्दर्भाः  

tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt|


atha sa tānavadat yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu|


bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ śaknōti īdr̥śaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amēdhyaṁ karōti|


tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralōkasya sukhasthānaṁ prāpsyasi|


tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ pētustatastānyaṅkurayitvā śataguṇāni phalāni phēluḥ| sa imā kathāṁ kathayitvā prōccaiḥ prōvāca, yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


aparamīśvaraḥ svātmanā tadasmākaṁ sākṣāt prākāśayat; yata ātmā sarvvamēvānusandhattē tēna cēśvarasya marmmatattvamapi budhyatē|


kintu tadānīṁ sa saśarīrō niḥśarīrō vāsīt tanmayā na jñāyatē tad īśvarēṇaiva jñāyatē|


hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|


yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


nagaryyā mārgamadhyē tasyā nadyāḥ pārśvayōramr̥tavr̥kṣā vidyantē tēṣāṁ dvādaśaphalāni bhavanti, ēkaikō vr̥kṣaḥ pratimāsaṁ svaphalaṁ phalati tadvr̥kṣapatrāṇi cānyajātīyānām ārōgyajanakāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्