Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 yō janō jayati śēṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 यो जनो जयति शेषपर्य्यन्तं मम क्रियाः पालयति च तस्मा अहम् अन्यजातीयानाम् आधिपत्यं दास्यामि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যো জনো জযতি শেষপৰ্য্যন্তং মম ক্ৰিযাঃ পালযতি চ তস্মা অহম্ অন্যজাতীযানাম্ আধিপত্যং দাস্যামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যো জনো জযতি শেষপর্য্যন্তং মম ক্রিযাঃ পালযতি চ তস্মা অহম্ অন্যজাতীযানাম্ আধিপত্যং দাস্যামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယော ဇနော ဇယတိ ၑေၐပရျျန္တံ မမ ကြိယား ပါလယတိ စ တသ္မာ အဟမ် အနျဇာတီယာနာမ် အာဓိပတျံ ဒါသျာမိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:26
32 अन्तरसन्दर्भाः  

mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|


tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


kintu yaḥ kaścit śēṣaṁ yāvad dhairyyamāśrayatē, saēva paritrāyiṣyatē|


tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|


vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati|


aparaṁ yō'smāsu prīyatē tēnaitāsu vipatsu vayaṁ samyag vijayāmahē|


tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


aparaṁ tasyēyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusārēṇa ca parasparaṁ prēma kurmmaḥ|


yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|


yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|


anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|


yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē|


yō janō jayati tamahaṁ madīyēśvarasya mandirē stambhaṁ kr̥tvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyēśvarasya nāma madīyēśvarasya puryyā api nāma arthatō yā navīnā yirūśānam purī svargāt madīyēśvarasya samīpād avarōkṣyati tasyā nāma mamāpi nūtanaṁ nāma lēkhiṣyāmi|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yō janō jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upavēśayiṣyāmi|


yō janō jayati sa śubhraparicchadaṁ paridhāpayiṣyantē, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्