Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 kintu yad yuṣmākaṁ vidyatē tat mamāgamanaṁ yāvad dhārayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु यद् युष्माकं विद्यते तत् ममागमनं यावद् धारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু যদ্ যুষ্মাকং ৱিদ্যতে তৎ মমাগমনং যাৱদ্ ধাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু যদ্ যুষ্মাকং ৱিদ্যতে তৎ মমাগমনং যাৱদ্ ধারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု ယဒ် ယုၐ္မာကံ ဝိဒျတေ တတ် မမာဂမနံ ယာဝဒ် ဓာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu yad yuSmAkaM vidyatE tat mamAgamanaM yAvad dhArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:25
16 अन्तरसन्दर्भाः  

yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|


āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|


aparañca yuṣmākaṁ prēma kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad r̥tīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|


yativāraṁ yuṣmābhirēṣa pūpō bhujyatē bhājanēnānēna pīyatē ca tativāraṁ prabhōrāgamanaṁ yāvat tasya mr̥tyuḥ prakāśyatē|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


aparaṁ ya uccatamaṁ svargaṁ praviṣṭa ētādr̥śa ēkō vyaktirarthata īśvarasya putrō yīśurasmākaṁ mahāyājakō'sti, atō hētō rvayaṁ dharmmapratijñāṁ dr̥ḍham ālambāmahai|


kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|


paśyata sa mēghairāgacchati tēnaikaikasya cakṣustaṁ drakṣyati yē ca taṁ viddhavantastē 'pi taṁ vilōkiṣyantē tasya kr̥tē pr̥thivīsthāḥ sarvvē vaṁśā vilapiṣyanti| satyam āmēn|


ētat sākṣyaṁ yō dadāti sa ēva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabhō yīśōे, āgamyatāṁ bhavatā|


paśyāhaṁ tūrṇam āgacchāmi, ētadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa ēva dhanyaḥ|


paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya kō 'pi tava kirīṭaṁ nāpaharatu|


ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्