Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं पर्गामस्थसमिते र्दूतं प्रतीदं लिख, यस्तीक्ष्णं द्विधारं खङ्गं धारयति स एव भाषते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং পৰ্গামস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ, যস্তীক্ষ্ণং দ্ৱিধাৰং খঙ্গং ধাৰযতি স এৱ ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং পর্গামস্থসমিতে র্দূতং প্রতীদং লিখ, যস্তীক্ষ্ণং দ্ৱিধারং খঙ্গং ধারযতি স এৱ ভাষতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ ပရ္ဂာမသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ, ယသ္တီက္ၐ္ဏံ ဒွိဓာရံ ခင်္ဂံ ဓာရယတိ သ ဧဝ ဘာၐတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM pargAmasthasamitE rdUtaM pratIdaM likha, yastIkSNaM dvidhAraM khaggaM dhArayati sa Eva bhASatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:12
10 अन्तरसन्दर्भाः  

īśvarasya vādō'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmanō rgranthimajjayōśca paribhēdāya vicchēdakārī manasaśca saṅkalpānām abhiprētānāñca vicārakaḥ|


tēnōktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthē likhitvāśiyādēśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkēyāñca prēṣaya|


tasya dakṣiṇahastē sapta tārā vidyantē vaktrācca tīkṣṇō dvidhāraḥ khaṅgō nirgacchati mukhamaṇḍalañca svatējasā dēdīpyamānasya sūryyasya sadr̥śaṁ|


tasya vaktrād ēkastīkṣaṇaḥ khaṅgō nirgacchati tēna khaṅgēna sarvvajātīyāstēnāghātitavyāḥ sa ca lauhadaṇḍēna tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakōparasōtpādakadrākṣākuṇḍē yadyat tiṣṭhati tat sarvvaṁ sa ēva padābhyāṁ pinaṣṭi|


avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgēna hatāḥ, tēṣāṁ kravyaiśca pakṣiṇaḥ sarvvē tr̥ptiṁ gatāḥ|


iphiṣasthasamitē rdūtaṁ prati tvam idaṁ likha; yō dakṣiṇakarēṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavr̥kṣāṇāṁ madhyē gamanāgamanē karōti ca tēnēdam ucyatē|


atō hētōstvaṁ manaḥ parivarttaya na cēdahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgēna taiḥ saha yōtsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्