Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৎৱযা যো যঃ ক্লেশঃ সোঢৱ্যস্তস্মাৎ মা ভৈষীঃ পশ্য শযতানো যুষ্মাকং পৰীক্ষাৰ্থং কাংশ্চিৎ কাৰাযাং নিক্ষেপ্স্যতি দশ দিনানি যাৱৎ ক্লেশো যুষ্মাসু ৱৰ্ত্তিষ্যতে চ| ৎৱং মৃত্যুপৰ্য্যন্তং ৱিশ্ৱাস্যো ভৱ তেনাহং জীৱনকিৰীটং তুভ্যং দাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৎৱযা যো যঃ ক্লেশঃ সোঢৱ্যস্তস্মাৎ মা ভৈষীঃ পশ্য শযতানো যুষ্মাকং পরীক্ষার্থং কাংশ্চিৎ কারাযাং নিক্ষেপ্স্যতি দশ দিনানি যাৱৎ ক্লেশো যুষ্মাসু ৱর্ত্তিষ্যতে চ| ৎৱং মৃত্যুপর্য্যন্তং ৱিশ্ৱাস্যো ভৱ তেনাহং জীৱনকিরীটং তুভ্যং দাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တွယာ ယော ယး က္လေၑး သောဎဝျသ္တသ္မာတ် မာ ဘဲၐီး ပၑျ ၑယတာနော ယုၐ္မာကံ ပရီက္ၐာရ္ထံ ကာံၑ္စိတ် ကာရာယာံ နိက္ၐေပ္သျတိ ဒၑ ဒိနာနိ ယာဝတ် က္လေၑော ယုၐ္မာသု ဝရ္တ္တိၐျတေ စ၊ တွံ မၖတျုပရျျန္တံ ဝိၑွာသျော ဘဝ တေနာဟံ ဇီဝနကိရီဋံ တုဘျံ ဒါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:10
36 अन्तरसन्दर्भाः  

mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|


yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|


kintu yaḥ kaścit śēṣaṁ yāvad dhairyyamāśrayatē, saēva paritrāyiṣyatē|


mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|


yatō yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|


kintu sarvvāsāmētāsāṁ ghaṭanānāṁ pūrvvaṁ lōkā yuṣmān dhr̥tvā tāḍayiṣyanti, bhajanālayē kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ nēṣyanti ca|


yō janēा nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yēा jana ihalōkē nijaprāṇān apriyān jānāti sēाnantāyuḥ prāptuṁ tān rakṣiṣyati|


pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,


tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|


mallā api sarvvabhōgē parimitabhōginō bhavanti tē tu mlānāṁ srajaṁ lipsantē kintu vayam amlānāṁ lipsāmahē|


arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|


yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē|


yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yatō yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mr̥gayatē,


tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|


mayā dr̥ṣṭaḥ sa paśuścitravyāghrasadr̥śaḥ kintu tasya caraṇau bhallūkasyēva vadanañca siṁhavadanamiva| nāganē tasmai svīyaparākramaḥ svīyaṁ siṁhāsanaṁ mahādhipatyañcādāyi|


aparaṁ dhārmmikaiḥ saha yōdhanasya tēṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadēśīyānāñcādhipatyamapi tasmā adāyi|


tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca|


tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|


tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्