Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 kīrttayāmaḥ stavaṁ tasya hr̥ṣṭāścōllāsitā vayaṁ| yanmēṣaśāvakasyaiva vivāhasamayō 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कीर्त्तयामः स्तवं तस्य हृष्टाश्चोल्लासिता वयं। यन्मेषशावकस्यैव विवाहसमयो ऽभवत्। वाग्दत्ता चाभवत् तस्मै या कन्या सा सुसज्जिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কীৰ্ত্তযামঃ স্তৱং তস্য হৃষ্টাশ্চোল্লাসিতা ৱযং| যন্মেষশাৱকস্যৈৱ ৱিৱাহসমযো ঽভৱৎ| ৱাগ্দত্তা চাভৱৎ তস্মৈ যা কন্যা সা সুসজ্জিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কীর্ত্তযামঃ স্তৱং তস্য হৃষ্টাশ্চোল্লাসিতা ৱযং| যন্মেষশাৱকস্যৈৱ ৱিৱাহসমযো ঽভৱৎ| ৱাগ্দত্তা চাভৱৎ তস্মৈ যা কন্যা সা সুসজ্জিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကီရ္တ္တယာမး သ္တဝံ တသျ ဟၖၐ္ဋာၑ္စောလ္လာသိတာ ဝယံ၊ ယန္မေၐၑာဝကသျဲဝ ဝိဝါဟသမယော 'ဘဝတ်၊ ဝါဂ္ဒတ္တာ စာဘဝတ် တသ္မဲ ယာ ကနျာ သာ သုသဇ္ဇိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kIrttayAmaH stavaM tasya hRSTAzcOllAsitA vayaM| yanmESazAvakasyaiva vivAhasamayO 'bhavat| vAgdattA cAbhavat tasmai yA kanyA sA susajjitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:7
29 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,


prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mōcayituṁ yathā bhr̥tyā apēkṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|


yō janaḥ kanyāṁ labhatē sa ēva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tēna varasya śabdē śrutē'tīvāhlādyatē mamāpi tadvad ānandasiddhirjātā|


īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ|


yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā|


ētannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyatē|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan|


sa sucēlakaḥ pavitralōkānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha mēṣaśāvakasya vivāhabhōjyāya yē nimantritāstē dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|


anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्