Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 tataḥ paraṁ mahājanatāyāḥ śabda iva bahutōyānāñca śabda iva gr̥rutarastanitānāñca śabda iva śabdō 'yaṁ mayā śrutaḥ, brūta parēśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa paramēśvarō 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ পৰং মহাজনতাযাঃ শব্দ ইৱ বহুতোযানাঞ্চ শব্দ ইৱ গৃৰুতৰস্তনিতানাঞ্চ শব্দ ইৱ শব্দো ঽযং মযা শ্ৰুতঃ, ব্ৰূত পৰেশ্ৱৰং ধন্যং ৰাজৎৱং প্ৰাপ্তৱান্ যতঃ| স পৰমেশ্ৱৰো ঽস্মাকং যঃ সৰ্ৱ্ৱশক্তিমান্ প্ৰভুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ পরং মহাজনতাযাঃ শব্দ ইৱ বহুতোযানাঞ্চ শব্দ ইৱ গৃরুতরস্তনিতানাঞ্চ শব্দ ইৱ শব্দো ঽযং মযা শ্রুতঃ, ব্রূত পরেশ্ৱরং ধন্যং রাজৎৱং প্রাপ্তৱান্ যতঃ| স পরমেশ্ৱরো ঽস্মাকং যঃ সর্ৱ্ৱশক্তিমান্ প্রভুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး ပရံ မဟာဇနတာယား ၑဗ္ဒ ဣဝ ဗဟုတောယာနာဉ္စ ၑဗ္ဒ ဣဝ ဂၖရုတရသ္တနိတာနာဉ္စ ၑဗ္ဒ ဣဝ ၑဗ္ဒော 'ယံ မယာ ၑြုတး, ဗြူတ ပရေၑွရံ ဓနျံ ရာဇတွံ ပြာပ္တဝါန် ယတး၊ သ ပရမေၑွရော 'သ္မာကံ ယး သရွွၑက္တိမာန် ပြဘုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:6
25 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


caraṇau vahnikuṇḍētāpitasupittalasadr̥śau ravaśca bahutōyānāṁ ravatulyaḥ|


varttamānō bhūtō bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ paramēśvaraḥ sa gadati, ahamēva kaḥ kṣaścārthata ādirantaśca|


tataḥ paraṁ svargē uccai rbhāṣamāṇō ravō 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaivēśvarasya naḥ| tathā tēnābhiṣiktasya trātuḥ parākramō 'bhavatṁ|| yatō nipātitō 'smākaṁ bhrātr̥ṇāṁ sō 'bhiyōjakaḥ| yēnēśvarasya naḥ sākṣāt tē 'dūṣyanta divāniśaṁ||


anantaraṁ bahutōyānāṁ rava iva gurutarastanitasya ca rava iva ēkō ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravō vīṇāvādakānāṁ vīṇāvādanasya sadr̥śaḥ|


tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdō 'yaṁ mayā śrūtaḥ, brūta parēśvaraṁ dhanyam asmadīyō ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|


tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanōpaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu paramēśaśca sarvvairēva praśasyatāṁ||


tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|


tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|


anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|


paścāt sa dūtō dhūpādhāraṁ gr̥hītvā vēdyā vahninā pūrayitvā pr̥thivyāṁ nikṣiptavān tēna ravā mēghagarjjanāni vidyutō bhūmikampaścābhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्