Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 aparaṁ svaśiraḥsu mr̥ttikāṁ nikṣipya tē rudantaḥ śōcantaścōccaiḥsvarēṇēdaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapōtanāyakaiḥ, ēkasminnēva daṇḍē sā sampūrṇōcchinnatāṁ gatā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं स्वशिरःसु मृत्तिकां निक्षिप्य ते रुदन्तः शोचन्तश्चोच्चैःस्वरेणेदं वदन्ति हा हा यस्या महापुर्य्या बाहुल्यधनकारणात्, सम्पत्तिः सञ्चिता सर्व्वैः सामुद्रपोतनायकैः, एकस्मिन्नेव दण्डे सा सम्पूर्णोच्छिन्नतां गता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং স্ৱশিৰঃসু মৃত্তিকাং নিক্ষিপ্য তে ৰুদন্তঃ শোচন্তশ্চোচ্চৈঃস্ৱৰেণেদং ৱদন্তি হা হা যস্যা মহাপুৰ্য্যা বাহুল্যধনকাৰণাৎ, সম্পত্তিঃ সঞ্চিতা সৰ্ৱ্ৱৈঃ সামুদ্ৰপোতনাযকৈঃ, একস্মিন্নেৱ দণ্ডে সা সম্পূৰ্ণোচ্ছিন্নতাং গতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং স্ৱশিরঃসু মৃত্তিকাং নিক্ষিপ্য তে রুদন্তঃ শোচন্তশ্চোচ্চৈঃস্ৱরেণেদং ৱদন্তি হা হা যস্যা মহাপুর্য্যা বাহুল্যধনকারণাৎ, সম্পত্তিঃ সঞ্চিতা সর্ৱ্ৱৈঃ সামুদ্রপোতনাযকৈঃ, একস্মিন্নেৱ দণ্ডে সা সম্পূর্ণোচ্ছিন্নতাং গতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ သွၑိရးသု မၖတ္တိကာံ နိက္ၐိပျ တေ ရုဒန္တး ၑောစန္တၑ္စောစ္စဲးသွရေဏေဒံ ဝဒန္တိ ဟာ ဟာ ယသျာ မဟာပုရျျာ ဗာဟုလျဓနကာရဏာတ်, သမ္ပတ္တိး သဉ္စိတာ သရွွဲး သာမုဒြပေါတနာယကဲး, ဧကသ္မိန္နေဝ ဒဏ္ဍေ သာ သမ္ပူရ္ဏောစ္ဆိန္နတာံ ဂတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM svaziraHsu mRttikAM nikSipya tE rudantaH zOcantazcOccaiHsvarENEdaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sanjcitA sarvvaiH sAmudrapOtanAyakaiH, EkasminnEva daNPE sA sampUrNOcchinnatAM gatA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:19
13 अन्तरसन्दर्भाः  

tvayā dr̥ṣṭāni daśa śr̥ṅgāṇi paśuścēmē tāṁ vēśyām r̥tīyiṣyantē dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhōkṣyantē vahninā tāṁ dāhayiṣyanti ca|


tasyāstai ryātanābhītē rdūrē sthitvēdamucyatē, hā hā bābil mahāsthāna hā prabhāvānvitē puri, ēkasmin āgatā daṇḍē vicārājñā tvadīyakā|


yataḥ sarvvajātīyāstasyā vyabhicārajātāṁ kōpamadirāṁ pītavantaḥ pr̥thivyā rājānaśca tayā saha vyabhicāraṁ kr̥tavantaḥ pr̥thivyā vaṇijaśca tasyāḥ sukhabhōgabāhulyād dhanāḍhyatāṁ gatavantaḥ|


tasmād divasa ēkasmin mārīdurbhikṣaśōcanaiḥ, sā samāplōṣyatē nārī dhyakṣyatē vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्