Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tava manō'bhilāṣasya phalānāṁ samayō gataḥ, tvattō dūrīkr̥taṁ yadyat śōbhanaṁ bhūṣaṇaṁ tava, kadācana taduddēśō na puna rlapsyatē tvayā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূৰীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন ৰ্লপ্স্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূরীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন র্লপ্স্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝ မနော'ဘိလာၐသျ ဖလာနာံ သမယော ဂတး, တွတ္တော ဒူရီကၖတံ ယဒျတ် ၑောဘနံ ဘူၐဏံ တဝ, ကဒါစန တဒုဒ္ဒေၑော န ပုန ရ္လပ္သျတေ တွယာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:14
12 अन्तरसन्दर्भाः  

vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamēkaṁ? paśyata, yē sūkṣmavasanāni paridadhati, tē rājadhānyāṁ tiṣṭhanti|


rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?


tadā ibrāhīm babhāṣē, hē putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān ētat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|


ētasmin tē 'smākaṁ nidarśanasvarūpā babhūvuḥ; atastē yathā kutsitābhilāṣiṇō babhūvurasmābhistathā kutsitābhilāṣibhi rna bhavitavyaṁ|


yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|


tvagēlā dhūpaḥ sugandhidravyaṁ gandharasō drākṣārasastailaṁ śasyacūrṇaṁ gōdhūmō gāvō mēṣā aśvā rathā dāsēyā manuṣyaprāṇāścaitāni paṇyadravyāṇi kēnāpi na krīyantē|


tadvikrētārō yē vaṇijastayā dhaninō jātāstē tasyā yātanāyā bhayād dūrē tiṣṭhanatō rōdiṣyanti śōcantaścēdaṁ gadiṣyanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्