Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदनन्तरं स्वर्गाद् अवरोहन् अपर एको दूतो मया दृष्टः स महापराक्रमविशिष्टस्तस्य तेजसा च पृथिवी दीप्ता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদনন্তৰং স্ৱৰ্গাদ্ অৱৰোহন্ অপৰ একো দূতো মযা দৃষ্টঃ স মহাপৰাক্ৰমৱিশিষ্টস্তস্য তেজসা চ পৃথিৱী দীপ্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদনন্তরং স্ৱর্গাদ্ অৱরোহন্ অপর একো দূতো মযা দৃষ্টঃ স মহাপরাক্রমৱিশিষ্টস্তস্য তেজসা চ পৃথিৱী দীপ্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒနန္တရံ သွရ္ဂာဒ် အဝရောဟန် အပရ ဧကော ဒူတော မယာ ဒၖၐ္ဋး သ မဟာပရာကြမဝိၑိၐ္ဋသ္တသျ တေဇသာ စ ပၖထိဝီ ဒီပ္တာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:1
8 अन्तरसन्दर्भाः  

yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśatē tadvat nijadinē manujasūnuḥ prakāśiṣyatē|


tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|


anantaraṁ svargād avarōhan apara ēkō mahābalō dūtō mayā dr̥ṣṭaḥ, sa parihitamēghastasya śiraśca mēghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau|


tadanantaraṁ tēṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām ēka āgatya māṁ sambhāṣyāvadat, atrāgaccha, mēdinyā narapatayō yayā vēśyayā sārddhaṁ vyabhicārakarmma kr̥tavantaḥ,


tataḥ sa dūtō mām avadat kutastavāścaryyajñānaṁ jāyatē? asyā yōṣitastadvāhanasya saptaśirōbhi rdaśaśr̥ṅgaiśca yuktasya paśōśca nigūḍhabhāvam ahaṁ tvāṁ jñāpayāmi|


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्