Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৎৱযা দৃষ্টো ঽসৌ পশুৰাসীৎ নেদানীং ৱৰ্ত্ততে কিন্তু ৰসাতলাৎ তেনোদেতৱ্যং ৱিনাশশ্চ গন্তৱ্যঃ| ততো যেষাং নামানি জগতঃ সৃষ্টিকালম্ আৰভ্য জীৱনপুস্তকে লিখিতানি ন ৱিদ্যন্তে তে পৃথিৱীনিৱাসিনো ভূতম্ অৱৰ্ত্তমানমুপস্থাস্যন্তঞ্চ তং পশুং দৃষ্ট্ৱাশ্চৰ্য্যং মংস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৎৱযা দৃষ্টো ঽসৌ পশুরাসীৎ নেদানীং ৱর্ত্ততে কিন্তু রসাতলাৎ তেনোদেতৱ্যং ৱিনাশশ্চ গন্তৱ্যঃ| ততো যেষাং নামানি জগতঃ সৃষ্টিকালম্ আরভ্য জীৱনপুস্তকে লিখিতানি ন ৱিদ্যন্তে তে পৃথিৱীনিৱাসিনো ভূতম্ অৱর্ত্তমানমুপস্থাস্যন্তঞ্চ তং পশুং দৃষ্ট্ৱাশ্চর্য্যং মংস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တွယာ ဒၖၐ္ဋော 'သော် ပၑုရာသီတ် နေဒါနီံ ဝရ္တ္တတေ ကိန္တု ရသာတလာတ် တေနောဒေတဝျံ ဝိနာၑၑ္စ ဂန္တဝျး၊ တတော ယေၐာံ နာမာနိ ဇဂတး သၖၐ္ဋိကာလမ် အာရဘျ ဇီဝနပုသ္တကေ လိခိတာနိ န ဝိဒျန္တေ တေ ပၖထိဝီနိဝါသိနော ဘူတမ် အဝရ္တ္တမာနမုပသ္ထာသျန္တဉ္စ တံ ပၑုံ ဒၖၐ္ဋွာၑ္စရျျံ မံသျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:8
28 अन्तरसन्दर्भाः  

tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


bhūtā yuṣmākaṁ vaśībhavanti, ētannimittat mā samullasata, svargē yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|


atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān|


hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti|


vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca


yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|


sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|


aparaṁ tayōḥ sākṣyē samāptē sati rasātalād yēnōtthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jēṣyati haniṣyati ca|


yaḥ paśurāsīt kintvidānīṁ na varttatē sa ēvāṣṭamaḥ, sa saptānām ēkō 'sti vināśaṁ gamiṣyati ca|


yasyā vyabhicāramadēna ca pr̥thivīnivāsinō mattā abhavan tasyā bahutōyēṣūpaviṣṭāyā mahāvēśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|


tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|


aparaṁ kṣudrā mahāntaśca sarvvē mr̥tā mayā dr̥ṣṭāḥ, tē siṁhāsanasyāntikē 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ēkaṁ pustakamapi vistīrṇaṁ| tatra granthēṣu yadyat likhitaṁ tasmāt mr̥tānām ēkaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|


yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata|


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pr̥thivīnivāsināṁ parīkṣārthaṁ kr̥tsnaṁ jagad yēnāgāmiparīkṣādinēnākramiṣyatē tasmād ahamapi tvāṁ rakṣiṣyāmi|


yō janō jayati sa śubhraparicchadaṁ paridhāpayiṣyantē, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्