Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tatō 'ham ātmanāviṣṭastēna dūtēna prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirōbhi rdaśaśr̥ṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yōṣidēkā mayā dr̥ṣṭā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো ঽহম্ আত্মনাৱিষ্টস্তেন দূতেন প্ৰান্তৰং নীতস্তত্ৰ নিন্দানামভিঃ পৰিপূৰ্ণং সপ্তশিৰোভি ৰ্দশশৃঙ্গৈশ্চ ৱিশিষ্টং সিন্দূৰৱৰ্ণং পশুমুপৱিষ্টা যোষিদেকা মযা দৃষ্টা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো ঽহম্ আত্মনাৱিষ্টস্তেন দূতেন প্রান্তরং নীতস্তত্র নিন্দানামভিঃ পরিপূর্ণং সপ্তশিরোভি র্দশশৃঙ্গৈশ্চ ৱিশিষ্টং সিন্দূরৱর্ণং পশুমুপৱিষ্টা যোষিদেকা মযা দৃষ্টা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော 'ဟမ် အာတ္မနာဝိၐ္ဋသ္တေန ဒူတေန ပြာန္တရံ နီတသ္တတြ နိန္ဒာနာမဘိး ပရိပူရ္ဏံ သပ္တၑိရောဘိ ရ္ဒၑၑၖင်္ဂဲၑ္စ ဝိၑိၐ္ဋံ သိန္ဒူရဝရ္ဏံ ပၑုမုပဝိၐ္ဋာ ယောၐိဒေကာ မယာ ဒၖၐ္ဋာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:3
26 अन्तरसन्दर्भाः  

tatastē tasya vasanaṁ mōcayitvā kr̥ṣṇalōhitavarṇavasanaṁ paridhāpayāmāsuḥ


tatpaścāt jalamadhyād utthitayōḥ satōḥ paramēśvarasyātmā philipaṁ hr̥tvā nītavān, tasmāt klībaḥ punastaṁ na dr̥ṣṭavān tathāpi hr̥ṣṭacittaḥ san svamārgēṇa gatavān|


yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|


tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


tataḥ sā yōṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgatō dūrē kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyatē|


tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|


sā ca yōṣit prāntaraṁ palāyitā yatastatrēśvarēṇa nirmmita āśramē ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanēna bhavitavyaṁ|


aparaṁ tvayā dr̥ṣṭā yōṣit sā mahānagarī yā pr̥thivyā rājñām upari rājatvaṁ kurutē|


sā nārī kr̥ṣṇalōhitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ karē ghr̥ṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ēkaḥ suvarṇamayaḥ kaṁsō vidyatē|


phalataḥ suvarṇaraupyamaṇimuktāḥ sūkṣmavastrāṇi kr̥ṣṇalōhitavāsāṁsi paṭṭavastrāṇi sindūravarṇavāsāṁsi candanādikāṣṭhāni gajadantēna mahārghakāṣṭhēna pittalalauhābhyāṁ marmmaraprastarēṇa vā nirmmitāni sarvvavidhapātrāṇi


hā hā mahāpuri, tvaṁ sūkṣmavastraiḥ kr̥ṣṇalōhitavastraiḥ sindūravarṇavāsōbhiścācchāditā svarṇamaṇimuktābhiralaṅkr̥tā cāsīḥ,


tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|


tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्