Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tvayā dr̥ṣṭāni daśa śr̥ṅgāṇi paśuścēmē tāṁ vēśyām r̥tīyiṣyantē dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhōkṣyantē vahninā tāṁ dāhayiṣyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱযা দৃষ্টানি দশ শৃঙ্গাণি পশুশ্চেমে তাং ৱেশ্যাম্ ঋতীযিষ্যন্তে দীনাং নগ্নাঞ্চ কৰিষ্যন্তি তস্যা মাংসানি ভোক্ষ্যন্তে ৱহ্নিনা তাং দাহযিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱযা দৃষ্টানি দশ শৃঙ্গাণি পশুশ্চেমে তাং ৱেশ্যাম্ ঋতীযিষ্যন্তে দীনাং নগ্নাঞ্চ করিষ্যন্তি তস্যা মাংসানি ভোক্ষ্যন্তে ৱহ্নিনা তাং দাহযিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွယာ ဒၖၐ္ဋာနိ ဒၑ ၑၖင်္ဂါဏိ ပၑုၑ္စေမေ တာံ ဝေၑျာမ် ၒတီယိၐျန္တေ ဒီနာံ နဂ္နာဉ္စ ကရိၐျန္တိ တသျာ မာံသာနိ ဘောက္ၐျန္တေ ဝဟ္နိနာ တာံ ဒါဟယိၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:16
17 अन्तरसन्दर्भाः  

tataḥ svargē 'param ēkaṁ citraṁ dr̥ṣṭaṁ mahānāga ēka upātiṣṭhat sa lōhitavarṇastasya sapta śirāṁsi sapta śr̥ṅgāṇi śiraḥsu ca sapta kirīṭānyāsan|


tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|


tēṣāṁ pañca patitā ēkaśca varttamānaḥ śēṣaścādyāpyanupasthitaḥ sa yadōpasthāsyati tadāpi tēnālpakālaṁ sthātavyaṁ|


aparaṁ svaśiraḥsu mr̥ttikāṁ nikṣipya tē rudantaḥ śōcantaścōccaiḥsvarēṇēdaṁ vadanti hā hā yasyā mahāpuryyā bāhulyadhanakāraṇāt, sampattiḥ sañcitā sarvvaiḥ sāmudrapōtanāyakaiḥ, ēkasminnēva daṇḍē sā sampūrṇōcchinnatāṁ gatā|


tasmād divasa ēkasmin mārīdurbhikṣaśōcanaiḥ, sā samāplōṣyatē nārī dhyakṣyatē vahninā ca sā; yad vicārādhipastasyā balavān prabhurīśvaraḥ,


īśvarasya mahābhōjyē milata, rājñāṁ kravyāṇi sēnāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvvēṣāmēva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्