Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tadanantaraṁ tēṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām ēka āgatya māṁ sambhāṣyāvadat, atrāgaccha, mēdinyā narapatayō yayā vēśyayā sārddhaṁ vyabhicārakarmma kr̥tavantaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদনন্তৰং তেষাং সপ্তকংসধাৰিণাং সপ্তদূতানাম্ এক আগত্য মাং সম্ভাষ্যাৱদৎ, অত্ৰাগচ্ছ, মেদিন্যা নৰপতযো যযা ৱেশ্যযা সাৰ্দ্ধং ৱ্যভিচাৰকৰ্ম্ম কৃতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদনন্তরং তেষাং সপ্তকংসধারিণাং সপ্তদূতানাম্ এক আগত্য মাং সম্ভাষ্যাৱদৎ, অত্রাগচ্ছ, মেদিন্যা নরপতযো যযা ৱেশ্যযা সার্দ্ধং ৱ্যভিচারকর্ম্ম কৃতৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒနန္တရံ တေၐာံ သပ္တကံသဓာရိဏာံ သပ္တဒူတာနာမ် ဧက အာဂတျ မာံ သမ္ဘာၐျာဝဒတ်, အတြာဂစ္ဆ, မေဒိနျာ နရပတယော ယယာ ဝေၑျယာ သာရ္ဒ္ဓံ ဝျဘိစာရကရ္မ္မ ကၖတဝန္တး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:1
20 अन्तरसन्दर्भाः  

tatastau mithōbhidhātum ārabdhavantau gamanakālē yadā kathāmakathayat śāstrārthañcabōdhayat tadāvayō rbuddhiḥ kiṁ na prājvalat?


aparañca mūsā ēliyaścōbhau tējasvinau dr̥ṣṭau


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|


tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil cēśvarēṇa svakīyapracaṇḍakōpamadirāpātradānārthaṁ saṁsmr̥tā|


tadanantaraṁ svargād avarōhan apara ēkō dūtō mayā dr̥ṣṭaḥ sa mahāparākramaviśiṣṭastasya tējasā ca pr̥thivī dīptā|


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


sa sucēlakaḥ pavitralōkānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha mēṣaśāvakasya vivāhabhōjyāya yē nimantritāstē dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|


anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|


tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्