Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 tataḥ prathamō dūtō gatvā svakaṁsē yadyad avidyata tat pr̥thivyām asrāvayat tasmāt paśōḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīrēṣu vyathājanakā duṣṭavraṇā abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ প্ৰথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্ৰাৱযৎ তস্মাৎ পশোঃ কলঙ্কধাৰিণাং তৎপ্ৰতিমাপূজকানাং মানৱানাং শৰীৰেষু ৱ্যথাজনকা দুষ্টৱ্ৰণা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ প্রথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্রাৱযৎ তস্মাৎ পশোঃ কলঙ্কধারিণাং তৎপ্রতিমাপূজকানাং মানৱানাং শরীরেষু ৱ্যথাজনকা দুষ্টৱ্রণা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ပြထမော ဒူတော ဂတွာ သွကံသေ ယဒျဒ် အဝိဒျတ တတ် ပၖထိဝျာမ် အသြာဝယတ် တသ္မာတ် ပၑေား ကလင်္ကဓာရိဏာံ တတ္ပြတိမာပူဇကာနာံ မာနဝါနာံ ၑရီရေၐု ဝျထာဇနကာ ဒုၐ္ဋဝြဏာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:2
22 अन्तरसन्दर्भाः  

ataḥ kutracin nirupitadinē hērōd rājakīyaṁ paricchadaṁ paridhāya siṁhāsanē samupaviśya tān prati kathām uktavān|


sa prathamapaśōrantikē tasya sarvvaṁ parākramaṁ vyavaharati viśēṣatō yasya prathamapaśōrantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pr̥thivīṁ tannivāsinaśca kārayati|


tatastēna mēghārūḍhēna pr̥thivyāṁ dātraṁ prasāryya pr̥thivyāḥ śasyacchēdanaṁ kr̥taṁ|


tatpaścād tr̥tīyō dūta upasthāyōccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhālē svakarē vā kalaṅkaṁ gr̥hlāti ca


tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|


svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|


prathamēna tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pr̥thivyāṁ nikṣiptau tēna pr̥thivyāstr̥tīyāṁśō dagdhaḥ, tarūṇāmapi tr̥tīyāṁśō dagdhaḥ, haridvarṇatr̥ṇāni ca sarvvāṇi dagdhāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्