Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं पञ्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने ऽस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং পশোঃ সিংহাসনে ঽস্ৰাৱযৎ তেন তস্য ৰাষ্ট্ৰং তিমিৰাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকাৰণাৎ স্ৱৰসনা অদংদশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং পশোঃ সিংহাসনে ঽস্রাৱযৎ তেন তস্য রাষ্ট্রং তিমিরাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকারণাৎ স্ৱরসনা অদংদশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ ပဉ္စမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ ပၑေား သိံဟာသနေ 'သြာဝယတ် တေန တသျ ရာၐ္ဋြံ တိမိရာစ္ဆန္နမ် အဘဝတ် လောကာၑ္စ ဝေဒနာကာရဏာတ် သွရသနာ အဒံဒၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:10
22 अन्तरसन्दर्भाः  

yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti|


tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|


tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|


tadā taṁ daṇḍayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|


kintu yatra sthānē rōdanadantagharṣaṇē bhavatastasmin bahirbhūtatamisrē rājyasya santānā nikṣēsyantē|


tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|


sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|


pr̥thivīnivāsinaśca tayō rhētōrānandiṣyanti sukhabhōgaṁ kurvvantaḥ parasparaṁ dānāni prēṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pr̥thivīnivāsinō yātanāṁ prāptāḥ|


kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē|


tatastayōḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśē hatō 'rthatō yasyāḥ pāramārthikanāmanī sidōmaṁ misaraścēti tasyā mahāpuryyāṁḥ sannivēśē tayōḥ kuṇapē sthāsyataḥ|


yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manōgataṁ sādhayitum ēkāṁ mantraṇāṁ kr̥tvā tasmai paśavē svēṣāṁ rājyaṁ dātuñca tēṣāṁ manāṁsīśvarēṇa pravarttitāni|


atra jñānayuktayā buddhyā prakāśitavyaṁ| tāni saptaśirāṁsi tasyā yōṣita upavēśanasthānasvarūpāḥ saptagirayaḥ sapta rājānaśca santi|


sa balavatā svarēṇa vācamimām aghōṣayat patitā patitā mahābābil, sā bhūtānāṁ vasatiḥ sarvvēṣām aśucyātmanāṁ kārā sarvvēṣām aśucīnāṁ ghr̥ṇyānāñca pakṣiṇāṁ piñjaraścābhavat|


anantaram ēkō balavān dūtō br̥hatpēṣaṇīprastaratulyaṁ pāṣāṇamēkaṁ gr̥hītvā samudrē nikṣipya kathitavān, īdr̥gbalaprakāśēna bābil mahānagarī nipātayiṣyatē tatastasyā uddēśaḥ puna rna lapsyatē|


dīpasyāpi prabhā tadvat puna rna drakṣyatē tvayi| na kanyāvarayōḥ śabdaḥ punaḥ saṁśrōṣyatē tvayi| yasmānmukhyāḥ pr̥thivyā yē vaṇijastē'bhavan tava| yasmācca jātayaḥ sarvvā mōhitāstava māyayā|


aparaṁ caturthadūtēna tūryyāṁ vāditāyāṁ sūryyasya tr̥tīyāṁśaścandrasya tr̥tīyāṁśō nakṣatrāṇāñca tr̥tīyāṁśaḥ prahr̥taḥ, tēna tēṣāṁ tr̥tīyāṁśē 'ndhakārībhūtē divasastr̥tīyāṁśakālaṁ yāvat tējōhīnō bhavati niśāpi tāmēvāvasthāṁ gacchati|


tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्