Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yē ca sapta dūtāḥ sapta daṇḍān dhārayanti tē tasmāt mandirāt niragacchan| tēṣāṁ paricchadā nirmmalaśr̥bhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśr̥ṅkhalai rvēṣṭitānyāsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যে চ সপ্ত দূতাঃ সপ্ত দণ্ডান্ ধাৰযন্তি তে তস্মাৎ মন্দিৰাৎ নিৰগচ্ছন্| তেষাং পৰিচ্ছদা নিৰ্ম্মলশৃভ্ৰৱৰ্ণৱস্ত্ৰনিৰ্ম্মিতা ৱক্ষাংসি চ সুৱৰ্ণশৃঙ্খলৈ ৰ্ৱেষ্টিতান্যাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যে চ সপ্ত দূতাঃ সপ্ত দণ্ডান্ ধারযন্তি তে তস্মাৎ মন্দিরাৎ নিরগচ্ছন্| তেষাং পরিচ্ছদা নির্ম্মলশৃভ্রৱর্ণৱস্ত্রনির্ম্মিতা ৱক্ষাংসি চ সুৱর্ণশৃঙ্খলৈ র্ৱেষ্টিতান্যাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယေ စ သပ္တ ဒူတား သပ္တ ဒဏ္ဍာန် ဓာရယန္တိ တေ တသ္မာတ် မန္ဒိရာတ် နိရဂစ္ဆန်၊ တေၐာံ ပရိစ္ဆဒါ နိရ္မ္မလၑၖဘြဝရ္ဏဝသ္တြနိရ္မ္မိတာ ဝက္ၐာံသိ စ သုဝရ္ဏၑၖင်္ခလဲ ရွေၐ္ဋိတာနျာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAt niragacchan| tESAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRgkhalai rvESTitAnyAsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:6
9 अन्तरसन्दर्भाः  

vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau


tēṣāṁ sapta dīpavr̥kṣāṇāṁ madhyē dīrghaparicchadaparihitaḥ suvarṇaśr̥ṅkhalēna vēṣṭitavakṣaśca manuṣyaputrākr̥tirēkō janastiṣṭhati,


tataḥ param anya ēkō dūtō mandirāt nirgatyōccaiḥsvarēṇa taṁ mēghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchēdanaṁ kriyatāṁ śasyacchēdanasya samaya upasthitō yatō mēdinyāḥ śasyāni paripakkāni|


anantaram apara ēkō dūtaḥ svargasthamandirāt nirgataḥ sō 'pi tīkṣṇaṁ dātraṁ dhārayati|


tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्