Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে প্ৰভো নামধেযাত্তে কো ন ভীতিং গমিষ্যতি| কো ৱা ৎৱদীযনাম্নশ্চ প্ৰশংসাং ন কৰিষ্যতি| কেৱলস্ত্ৱং পৱিত্ৰো ঽসি সৰ্ৱ্ৱজাতীযমানৱাঃ| ৎৱামেৱাভিপ্ৰণংস্যন্তি সমাগত্য ৎৱদন্তিকং| যস্মাত্তৱ ৱিচাৰাজ্ঞাঃ প্ৰাদুৰ্ভাৱং গতাঃ কিল||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে প্রভো নামধেযাত্তে কো ন ভীতিং গমিষ্যতি| কো ৱা ৎৱদীযনাম্নশ্চ প্রশংসাং ন করিষ্যতি| কেৱলস্ত্ৱং পৱিত্রো ঽসি সর্ৱ্ৱজাতীযমানৱাঃ| ৎৱামেৱাভিপ্রণংস্যন্তি সমাগত্য ৎৱদন্তিকং| যস্মাত্তৱ ৱিচারাজ্ঞাঃ প্রাদুর্ভাৱং গতাঃ কিল||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ပြဘော နာမဓေယာတ္တေ ကော န ဘီတိံ ဂမိၐျတိ၊ ကော ဝါ တွဒီယနာမ္နၑ္စ ပြၑံသာံ န ကရိၐျတိ၊ ကေဝလသ္တွံ ပဝိတြော 'သိ သရွွဇာတီယမာနဝါး၊ တွာမေဝါဘိပြဏံသျန္တိ သမာဂတျ တွဒန္တိကံ၊ ယသ္မာတ္တဝ ဝိစာရာဇ္ဉား ပြာဒုရ္ဘာဝံ ဂတား ကိလ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:4
44 अन्तरसन्दर्भाः  

tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||


yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


sa uccaiḥsvarēṇēdaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pr̥thivyāḥ samudrasya tōyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|


varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|


anantaraṁ vēdītō bhāṣamāṇasya kasyacid ayaṁ ravō mayā śrutaḥ, hē paraśvara satyaṁ tat hē sarvvaśaktiman prabhō| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|


ta uccairidaṁ gadanti, hē pavitra satyamaya prabhō asmākaṁ raktapātē pr̥thivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambasē?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्