Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 īśvaradāsasya mūsasō gītaṁ mēṣaśāvakasya ca gītaṁ gāyantō vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ hē prabhō paramēśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā r̥tāśca tē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ঈশ্ৱৰদাসস্য মূসসো গীতং মেষশাৱকস্য চ গীতং গাযন্তো ৱদন্তি, যথা, সৰ্ৱ্ৱশক্তিৱিশিষ্টস্ত্ৱং হে প্ৰভো পৰমেশ্ৱৰ| ৎৱদীযসৰ্ৱ্ৱকৰ্ম্মাণি মহান্তি চাদ্ভুতানি চ| সৰ্ৱ্ৱপুণ্যৱতাং ৰাজন্ মাৰ্গা ন্যায্যা ঋতাশ্চ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ঈশ্ৱরদাসস্য মূসসো গীতং মেষশাৱকস্য চ গীতং গাযন্তো ৱদন্তি, যথা, সর্ৱ্ৱশক্তিৱিশিষ্টস্ত্ৱং হে প্রভো পরমেশ্ৱর| ৎৱদীযসর্ৱ্ৱকর্ম্মাণি মহান্তি চাদ্ভুতানি চ| সর্ৱ্ৱপুণ্যৱতাং রাজন্ মার্গা ন্যায্যা ঋতাশ্চ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဤၑွရဒါသသျ မူသသော ဂီတံ မေၐၑာဝကသျ စ ဂီတံ ဂါယန္တော ဝဒန္တိ, ယထာ, သရွွၑက္တိဝိၑိၐ္ဋသ္တွံ ဟေ ပြဘော ပရမေၑွရ၊ တွဒီယသရွွကရ္မ္မာဏိ မဟာန္တိ စာဒ္ဘုတာနိ စ၊ သရွွပုဏျဝတာံ ရာဇန် မာရ္ဂာ နျာယျာ ၒတာၑ္စ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:3
49 अन्तरसन्दर्भाः  

mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn|


mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|


varttamānō bhūtō bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ paramēśvaraḥ sa gadati, ahamēva kaḥ kṣaścārthata ādirantaśca|


hē bhūta varttamānāpi bhaviṣyaṁśca parēśvara| hē sarvvaśaktiman svāmin vayaṁ tē kurmmahē stavaṁ| yat tvayā kriyatē rājyaṁ gr̥hītvā tē mahābalaṁ|


siṁhasanasyāntikē prāṇicatuṣṭayasya prācīnavargasya cāntikē 'pi tē navīnamēkaṁ gītam agāyan kintu dharaṇītaḥ parikrītān tān catuścatvāriṁśatyahasrādhikalakṣalōkān vinā nāparēṇa kēnāpi tad gītaṁ śikṣituṁ śakyatē|


tatpaścād dvitīya ēkō dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krōdhamadam apāyayat|


tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuścēti nāma nikhitamasti|


vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svavēśyākriyābhiśca vyakarōt kr̥tsnamēdinīṁ| tāṁ sa daṇḍitavān vēśyāṁ tasyāśca karatastathā| śōṇitasya svadāsānāṁ saṁśōdhaṁ sa gr̥hītavān||


tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्