Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱহ্নিমিশ্ৰিতস্য কাচমযস্য জলাশযস্যাকৃতিৰপি দৃষ্টা যে চ পশোস্তৎপ্ৰতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্ৰভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীৰে তিষ্ঠন্ত ঈশ্ৱৰীযৱীণা ধাৰযন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱহ্নিমিশ্রিতস্য কাচমযস্য জলাশযস্যাকৃতিরপি দৃষ্টা যে চ পশোস্তৎপ্রতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্রভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীরে তিষ্ঠন্ত ঈশ্ৱরীযৱীণা ধারযন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝဟ္နိမိၑြိတသျ ကာစမယသျ ဇလာၑယသျာကၖတိရပိ ဒၖၐ္ဋာ ယေ စ ပၑောသ္တတ္ပြတိမာယာသ္တန္နာမ္နော 'င်္ကသျ စ ပြဘူတဝန္တသ္တေ တသျ ကာစမယဇလာၑယသျ တီရေ တိၐ္ဌန္တ ဤၑွရီယဝီဏာ ဓာရယန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:2
14 अन्तरसन्दर्भाः  

aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|


yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|


hē priyatamāḥ, yuṣmākaṁ parīkṣārthaṁ yastāpō yuṣmāsu varttatē tam asambhavaghaṭitaṁ matvā nāścaryyaṁ jānīta,


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


tataḥ paramahaṁ sāgarīyasikatāyāṁ tiṣṭhan sāgarād udgacchantam ēkaṁ paśuṁ dr̥ṣṭavān tasya daśa śr̥ṅgāṇi sapta śirāṁsi ca daśa śr̥ṅgēṣu daśa kirīṭāni śiraḥsu cēśvaranindāsūcakāni nāmāni vidyantē|


tasya paśōḥ sākṣād yēṣāṁ citrakarmmaṇāṁ sādhanāya sāmarthyaṁ tasmai dattaṁ taiḥ sa pr̥thivīnivāsinō bhrāmayati, viśēṣatō yaḥ paśuḥ khaṅgēna kṣatayuktō bhūtvāpyajīvat tasya pratimānirmmāṇaṁ pr̥thivīnivāsina ādiśati|


tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|


tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|


aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|


patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्