Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 anantaraṁ bahutōyānāṁ rava iva gurutarastanitasya ca rava iva ēkō ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravō vīṇāvādakānāṁ vīṇāvādanasya sadr̥śaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অনন্তৰং বহুতোযানাং ৰৱ ইৱ গুৰুতৰস্তনিতস্য চ ৰৱ ইৱ একো ৰৱঃ স্ৱৰ্গাৎ মযাশ্ৰাৱি| মযা শ্ৰুতঃ স ৰৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অনন্তরং বহুতোযানাং রৱ ইৱ গুরুতরস্তনিতস্য চ রৱ ইৱ একো রৱঃ স্ৱর্গাৎ মযাশ্রাৱি| মযা শ্রুতঃ স রৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အနန္တရံ ဗဟုတောယာနာံ ရဝ ဣဝ ဂုရုတရသ္တနိတသျ စ ရဝ ဣဝ ဧကော ရဝး သွရ္ဂာတ် မယာၑြာဝိ၊ မယာ ၑြုတး သ ရဝေါ ဝီဏာဝါဒကာနာံ ဝီဏာဝါဒနသျ သဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:2
29 अन्तरसन्दर्भाः  

martyasvargīyāṇāṁ bhāṣā bhāṣamāṇō'haṁ yadi prēmahīnō bhavēyaṁ tarhi vādakatālasvarūpō ninādakāribhērīsvarūpaśca bhavāmi|


tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


caraṇau vahnikuṇḍētāpitasupittalasadr̥śau ravaśca bahutōyānāṁ ravatulyaḥ|


tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśr̥ṇutāṁ yuvāṁ sthānam ētad ārōhatāṁ tatastayōḥ śatruṣu nirīkṣamāṇēṣu tau mēghēna svargam ārūḍhavantau|


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


vahnimiśritasya kācamayasya jalāśayasyākr̥tirapi dr̥ṣṭā yē ca paśōstatpratimāyāstannāmnō 'ṅkasya ca prabhūtavantastē tasya kācamayajalāśayasya tīrē tiṣṭhanta īśvarīyavīṇā dhārayanti,


vallakīvādināṁ śabdaṁ puna rna śrōṣyatē tvayi| gāthākānāñca śabdō vā vaṁśītūryyādivādināṁ| śilpakarmmakaraḥ kō 'pi puna rna drakṣyatē tvayi| pēṣaṇīprastaradhvānaḥ puna rna śrōṣyatē tvayi|


patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|


anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|


prathamēna tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pr̥thivyāṁ nikṣiptau tēna pr̥thivyāstr̥tīyāṁśō dagdhaḥ, tarūṇāmapi tr̥tīyāṁśō dagdhaḥ, haridvarṇatr̥ṇāni ca sarvvāṇi dagdhāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्