Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tēṣāṁ yātanāyā dhūmō 'nantakālaṁ yāvad udgamiṣyati yē ca paśuṁ tasya pratimāñca pūjayanti tasya nāmnō 'ṅkaṁ vā gr̥hlanti tē divāniśaṁ kañcana virāmaṁ na prāpsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেষাং যাতনাযা ধূমো ঽনন্তকালং যাৱদ্ উদ্গমিষ্যতি যে চ পশুং তস্য প্ৰতিমাঞ্চ পূজযন্তি তস্য নাম্নো ঽঙ্কং ৱা গৃহ্লন্তি তে দিৱানিশং কঞ্চন ৱিৰামং ন প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেষাং যাতনাযা ধূমো ঽনন্তকালং যাৱদ্ উদ্গমিষ্যতি যে চ পশুং তস্য প্রতিমাঞ্চ পূজযন্তি তস্য নাম্নো ঽঙ্কং ৱা গৃহ্লন্তি তে দিৱানিশং কঞ্চন ৱিরামং ন প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေၐာံ ယာတနာယာ ဓူမော 'နန္တကာလံ ယာဝဒ် ဥဒ္ဂမိၐျတိ ယေ စ ပၑုံ တသျ ပြတိမာဉ္စ ပူဇယန္တိ တသျ နာမ္နော 'င်္ကံ ဝါ ဂၖဟ္လန္တိ တေ ဒိဝါနိၑံ ကဉ္စန ဝိရာမံ န ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:11
30 अन्तरसन्दर्भाः  

hē pariśrāntā bhārākrāntāśca lōkā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ|


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


sa prathamapaśōrantikē tasya sarvvaṁ parākramaṁ vyavaharati viśēṣatō yasya prathamapaśōrantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pr̥thivīṁ tannivāsinaśca kārayati|


aparaṁ tasya paśōḥ pratimā yathā bhāṣatē yāvantaśca mānavāstāṁ paśupratimāṁ na pūjayanti tē yathā hanyantē tathā paśupratimāyāḥ prāṇapratiṣṭhārthaṁ sāmarthyaṁ tasmā adāyi|


tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|


tatpaścād tr̥tīyō dūta upasthāyōccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhālē svakarē vā kalaṅkaṁ gr̥hlāti ca


dūrē tiṣṭhantastasyā dāhasya dhūmaṁ nirīkṣamāṇā uccaiḥsvarēṇa vadanti tasyā mahānagaryyāḥ kiṁ tulyaṁ?


vyabhicārastayā sārddhaṁ sukhabhōgaśca yaiḥ kr̥taḥ, tē sarvva ēva rājānastaddāhadhūmadarśanāt, prarōdiṣyanti vakṣāṁsi cāhaniṣyanti bāhubhiḥ|


punarapi tairidamuktaṁ yathā, brūta parēśvaraṁ dhanyaṁ yannityaṁ nityamēva ca| tasyā dāhasya dhūmō 'sau diśamūrddhvamudēṣyati||


tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē|


tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्