प्रकाशितवाक्य 13:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script12 sa prathamapaśōrantikē tasya sarvvaṁ parākramaṁ vyavaharati viśēṣatō yasya prathamapaśōrantikakṣataṁ pratīkāraṁ gataṁ tasya pūjāṁ pr̥thivīṁ tannivāsinaśca kārayati| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 স প্ৰথমপশোৰন্তিকে তস্য সৰ্ৱ্ৱং পৰাক্ৰমং ৱ্যৱহৰতি ৱিশেষতো যস্য প্ৰথমপশোৰন্তিকক্ষতং প্ৰতীকাৰং গতং তস্য পূজাং পৃথিৱীং তন্নিৱাসিনশ্চ কাৰযতি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 স প্রথমপশোরন্তিকে তস্য সর্ৱ্ৱং পরাক্রমং ৱ্যৱহরতি ৱিশেষতো যস্য প্রথমপশোরন্তিকক্ষতং প্রতীকারং গতং তস্য পূজাং পৃথিৱীং তন্নিৱাসিনশ্চ কারযতি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 သ ပြထမပၑောရန္တိကေ တသျ သရွွံ ပရာကြမံ ဝျဝဟရတိ ဝိၑေၐတော ယသျ ပြထမပၑောရန္တိကက္ၐတံ ပြတီကာရံ ဂတံ တသျ ပူဇာံ ပၖထိဝီံ တန္နိဝါသိနၑ္စ ကာရယတိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 sa prathamapazOrantikE tasya sarvvaM parAkramaM vyavaharati vizESatO yasya prathamapazOrantikakSataM pratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati| अध्यायं द्रष्टव्यम् |
anantaraṁ mayā siṁhāsanāni dr̥ṣṭāni tatra yē janā upāviśan tēbhyō vicārabhārō 'dīyata; anantaraṁ yīśōḥ sākṣyasya kāraṇād īśvaravākyasya kāraṇācca yēṣāṁ śiraśchēdanaṁ kr̥taṁ paśōstadīyapratimāyā vā pūjā yai rna kr̥tā bhālē karē vā kalaṅkō 'pi na dhr̥tastēṣām ātmānō 'pi mayā dr̥ṣṭāḥ, tē prāptajīvanāstadvarṣasahasraṁ yāvat khrīṣṭēna sārddhaṁ rājatvamakurvvan|