Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhyē ca niyamamañjūṣā dr̥śyābhavat, tēna taḍitō ravāḥ stanitāni bhūmikampō gurutaraśilāvr̥ṣṭiścaitāni samabhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অনন্তৰম্ ঈশ্ৱৰস্য স্ৱৰ্গস্থমন্দিৰস্য দ্ৱাৰং মুক্তং তন্মন্দিৰমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো ৰৱাঃ স্তনিতানি ভূমিকম্পো গুৰুতৰশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অনন্তরম্ ঈশ্ৱরস্য স্ৱর্গস্থমন্দিরস্য দ্ৱারং মুক্তং তন্মন্দিরমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো রৱাঃ স্তনিতানি ভূমিকম্পো গুরুতরশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အနန္တရမ် ဤၑွရသျ သွရ္ဂသ္ထမန္ဒိရသျ ဒွါရံ မုက္တံ တန္မန္ဒိရမဓျေ စ နိယမမဉ္ဇူၐာ ဒၖၑျာဘဝတ်, တေန တဍိတော ရဝါး သ္တနိတာနိ ဘူမိကမ္ပော ဂုရုတရၑိလာဝၖၐ္ဋိၑ္စဲတာနိ သမဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:19
33 अन्तरसन्दर्भाः  

taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan|


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


tataḥ paraṁ svargē mahācitraṁ dr̥ṣṭaṁ yōṣidēkāsīt sā parihitasūryyā candraśca tasyāścaraṇayōradhō dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|


tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|


tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat|


gaganamaṇḍalācca manuṣyāṇām uparyyēkaikadrōṇaparimitaśilānāṁ mahāvr̥ṣṭirabhavat tacchilāvr̥ṣṭēḥ klēśāt manuṣyā īśvaram anindam yatastajjātaḥ klēśō 'tīva mahān|


anantaraṁ mayā muktaḥ svargō dr̥ṣṭaḥ, ēkaḥ śvētavarṇō 'śvō 'pi dr̥ṣṭastadārūḍhō janō viśvāsyaḥ satyamayaścēti nāmnā khyātaḥ sa yāthārthyēna vicāraṁ yuddhañca karōti|


tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|


tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|


tatkāraṇāt ta īśvarasya siṁhāsanasyāntikē tiṣṭhantō divārātraṁ tasya mandirē taṁ sēvantē siṁhāsanōpaviṣṭō janaśca tān adhisthāsyati|


paścāt sa dūtō dhūpādhāraṁ gr̥hītvā vēdyā vahninā pūrayitvā pr̥thivyāṁ nikṣiptavān tēna ravā mēghagarjjanāni vidyutō bhūmikampaścābhavan|


prathamēna tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pr̥thivyāṁ nikṣiptau tēna pr̥thivyāstr̥tīyāṁśō dagdhaḥ, tarūṇāmapi tr̥tīyāṁśō dagdhaḥ, haridvarṇatr̥ṇāni ca sarvvāṇi dagdhāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्