Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 vijātīyēṣu kupyatsu prādurbhūtā tava krudhā| mr̥tānāmapi kālō 'sau vicārō bhavitā yadā| bhr̥tyāśca tava yāvantō bhaviṣyadvādisādhavaḥ|yē ca kṣudrā mahāntō vā nāmatastē hi bibhyati| yadā sarvvēbhya ētēbhyō vētanaṁ vitariṣyatē| gantavyaśca yadā nāśō vasudhāyā vināśakaiḥ||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৱিজাতীযেষু কুপ্যৎসু প্ৰাদুৰ্ভূতা তৱ ক্ৰুধা| মৃতানামপি কালো ঽসৌ ৱিচাৰো ভৱিতা যদা| ভৃত্যাশ্চ তৱ যাৱন্তো ভৱিষ্যদ্ৱাদিসাধৱঃ| যে চ ক্ষুদ্ৰা মহান্তো ৱা নামতস্তে হি বিভ্যতি| যদা সৰ্ৱ্ৱেভ্য এতেভ্যো ৱেতনং ৱিতৰিষ্যতে| গন্তৱ্যশ্চ যদা নাশো ৱসুধাযা ৱিনাশকৈঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৱিজাতীযেষু কুপ্যৎসু প্রাদুর্ভূতা তৱ ক্রুধা| মৃতানামপি কালো ঽসৌ ৱিচারো ভৱিতা যদা| ভৃত্যাশ্চ তৱ যাৱন্তো ভৱিষ্যদ্ৱাদিসাধৱঃ| যে চ ক্ষুদ্রা মহান্তো ৱা নামতস্তে হি বিভ্যতি| যদা সর্ৱ্ৱেভ্য এতেভ্যো ৱেতনং ৱিতরিষ্যতে| গন্তৱ্যশ্চ যদা নাশো ৱসুধাযা ৱিনাশকৈঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဝိဇာတီယေၐု ကုပျတ္သု ပြာဒုရ္ဘူတာ တဝ ကြုဓာ၊ မၖတာနာမပိ ကာလော 'သော် ဝိစာရော ဘဝိတာ ယဒါ၊ ဘၖတျာၑ္စ တဝ ယာဝန္တော ဘဝိၐျဒွါဒိသာဓဝး၊ ယေ စ က္ၐုဒြာ မဟာန္တော ဝါ နာမတသ္တေ ဟိ ဗိဘျတိ၊ ယဒါ သရွွေဘျ ဧတေဘျော ဝေတနံ ဝိတရိၐျတေ၊ ဂန္တဝျၑ္စ ယဒါ နာၑော ဝသုဓာယာ ဝိနာၑကဲး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantO bhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hi bibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE| gantavyazca yadA nAzO vasudhAyA vinAzakaiH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:18
48 अन्तरसन्दर्भाः  

tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|


yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|


aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,


kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tēna susaṁvādē yathā prakāśitā tathaiva siddhā bhaviṣyati|


kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē|


yō janō 'parān vandīkr̥tya nayati sa svayaṁ vandībhūya sthānāntaraṁ gamiṣyati, yaśca khaṅgēna hanti sa svayaṁ khaṅgēna ghāniṣyatē| atra pavitralōkānāṁ sahiṣṇutayā viśvāsēna ca prakāśitavyaṁ|


aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakarē bhālē vā kalaṅkaṁ grāhayati|


sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|


tataḥ param ahaṁ svargē 'param ēkam adbhutaṁ mahācihnaṁ dr̥ṣṭavān arthatō yai rdaṇḍairīśvarasya kōpaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dr̥ṣṭāḥ|


aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt|


parān prati tayā yadvad vyavahr̥taṁ tadvat tāṁ prati vyavaharata, tasyāḥ karmmaṇāṁ dviguṇaphalāni tasyai datta, yasmin kaṁsē sā parān madyam apāyayat tamēva tasyāḥ pānārthaṁ dviguṇamadyēna pūrayata|


tasya vaktrād ēkastīkṣaṇaḥ khaṅgō nirgacchati tēna khaṅgēna sarvvajātīyāstēnāghātitavyāḥ sa ca lauhadaṇḍēna tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakōparasōtpādakadrākṣākuṇḍē yadyat tiṣṭhati tat sarvvaṁ sa ēva padābhyāṁ pinaṣṭi|


īśvarasya mahābhōjyē milata, rājñāṁ kravyāṇi sēnāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvvēṣāmēva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|


anantaraṁ siṁhāsanamadhyād ēṣa ravō nirgatō, yathā, hē īśvarasya dāsēyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||


aparaṁ kṣudrā mahāntaśca sarvvē mr̥tā mayā dr̥ṣṭāḥ, tē siṁhāsanasyāntikē 'tiṣṭhan granthāśca vyastīryyanta jīvanapustakākhyam aparam ēkaṁ pustakamapi vistīrṇaṁ| tatra granthēṣu yadyat likhitaṁ tasmāt mr̥tānām ēkaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|


yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata|


paśyāhaṁ tūrṇam āgacchāmi, ēkaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्