Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 aparam īśvarasyāntikē svakīyasiṁhāsanēṣūpaviṣṭāścaturviṁśatiprācīnā bhuvi nyaṅbhūkhā bhūtvēśvaraṁ praṇamyāvadan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्यङ्भूखा भूत्वेश्वरं प्रणम्यावदन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ ঈশ্ৱৰস্যান্তিকে স্ৱকীযসিংহাসনেষূপৱিষ্টাশ্চতুৰ্ৱিংশতিপ্ৰাচীনা ভুৱি ন্যঙ্ভূখা ভূৎৱেশ্ৱৰং প্ৰণম্যাৱদন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ ঈশ্ৱরস্যান্তিকে স্ৱকীযসিংহাসনেষূপৱিষ্টাশ্চতুর্ৱিংশতিপ্রাচীনা ভুৱি ন্যঙ্ভূখা ভূৎৱেশ্ৱরং প্রণম্যাৱদন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဤၑွရသျာန္တိကေ သွကီယသိံဟာသနေၐူပဝိၐ္ဋာၑ္စတုရွိံၑတိပြာစီနာ ဘုဝိ နျင်္ဘူခါ ဘူတွေၑွရံ ပြဏမျာဝဒန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam IzvarasyAntikE svakIyasiMhAsanESUpaviSTAzcaturviMzatiprAcInA bhuvi nyagbhUkhA bhUtvEzvaraM praNamyAvadan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:16
7 अन्तरसन्दर्भाः  

tatō yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttinō jātā iti kāraṇāt navīnasr̥ṣṭikālē yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavēkṣyati, tadā yūyamapi dvādaśasiṁhāsanēṣūpaviśya isrāyēlīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanōpaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu paramēśaśca sarvvairēva praśasyatāṁ||


tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti,


tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|


aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|


tataḥ sarvvē dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntikē nyūbjībhūyēśvaraṁ praṇamya vadanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्