Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ parimāṇadaṇḍavad ēkō nalō mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyēśvarasya mandiraṁ vēdīṁ tatratyasēvakāṁśca mimīṣva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं परिमाणदण्डवद् एको नलो मह्यमदायि, स च दूत उपतिष्ठन् माम् अवदत्, उत्थायेश्वरस्य मन्दिरं वेदीं तत्रत्यसेवकांश्च मिमीष्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং পৰিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱৰস্য মন্দিৰং ৱেদীং তত্ৰত্যসেৱকাংশ্চ মিমীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং পরিমাণদণ্ডৱদ্ একো নলো মহ্যমদাযি, স চ দূত উপতিষ্ঠন্ মাম্ অৱদৎ, উত্থাযেশ্ৱরস্য মন্দিরং ৱেদীং তত্রত্যসেৱকাংশ্চ মিমীষ্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ပရိမာဏဒဏ္ဍဝဒ် ဧကော နလော မဟျမဒါယိ, သ စ ဒူတ ဥပတိၐ္ဌန် မာမ် အဝဒတ်, ဥတ္ထာယေၑွရသျ မန္ဒိရံ ဝေဒီံ တတြတျသေဝကာံၑ္စ မိမီၐွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM parimANadaNPavad EkO nalO mahyamadAyi, sa ca dUta upatiSThan mAm avadat, utthAyEzvarasya mandiraM vEdIM tatratyasEvakAMzca mimISva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:1
15 अन्तरसन्दर्भाः  

īśvarasya mandirēṇa saha vā dēvapratimānāṁ kā tulanā? amarasyēśvarasya mandiraṁ yūyamēva| īśvarēṇa taduktaṁ yathā, tēṣāṁ madhyē'haṁ svāvāsaṁ nidhāsyāmi tēṣāṁ madhyē ca yātāyātaṁ kurvvan tēṣām īśvarō bhaviṣyāmi tē ca mallōkā bhaviṣyanti|


yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|


anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्