Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 10:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 taiḥ sapta stanitai rvākyē kathitē 'haṁ tat lēkhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तैः सप्त स्तनितै र्वाक्ये कथिते ऽहं तत् लेखितुम् उद्यत आसं किन्तु स्वर्गाद् वागियं मया श्रुता सप्त स्तनितै र्यद् यद् उक्तं तत् मुद्रयाङ्कय मा लिख।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তৈঃ সপ্ত স্তনিতৈ ৰ্ৱাক্যে কথিতে ঽহং তৎ লেখিতুম্ উদ্যত আসং কিন্তু স্ৱৰ্গাদ্ ৱাগিযং মযা শ্ৰুতা সপ্ত স্তনিতৈ ৰ্যদ্ যদ্ উক্তং তৎ মুদ্ৰযাঙ্কয মা লিখ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তৈঃ সপ্ত স্তনিতৈ র্ৱাক্যে কথিতে ঽহং তৎ লেখিতুম্ উদ্যত আসং কিন্তু স্ৱর্গাদ্ ৱাগিযং মযা শ্রুতা সপ্ত স্তনিতৈ র্যদ্ যদ্ উক্তং তৎ মুদ্রযাঙ্কয মা লিখ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဲး သပ္တ သ္တနိတဲ ရွာကျေ ကထိတေ 'ဟံ တတ် လေခိတုမ် ဥဒျတ အာသံ ကိန္တု သွရ္ဂာဒ် ဝါဂိယံ မယာ ၑြုတာ သပ္တ သ္တနိတဲ ရျဒ် ယဒ် ဥက္တံ တတ် မုဒြယာင်္ကယ မာ လိခ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 taiH sapta stanitai rvAkyE kathitE 'haM tat lEkhitum udyata AsaM kintu svargAd vAgiyaM mayA zrutA sapta stanitai ryad yad uktaM tat mudrayAgkaya mA likha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 10:4
13 अन्तरसन्दर्भाः  

tēnōktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthē likhitvāśiyādēśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkēyāñca prēṣaya|


atō yad bhavati yaccētaḥ paraṁ bhaviṣyati tvayā dr̥ṣṭaṁ tat sarvvaṁ likhyatāṁ|


aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gr̥hāṇa,


sa puna rmām avadat, ētadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayō nikaṭavarttī|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्