Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhēे tiṣṭhanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্ৰতি পত্ৰং লিখতি| যো ৱৰ্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যোহন্ আশিযাদেশস্থাঃ সপ্ত সমিতীঃ প্রতি পত্রং লিখতি| যো ৱর্ত্তমানো ভূতো ভৱিষ্যংশ্চ যে চ সপ্তাত্মানস্তস্য সিংহাসনস্য সম্মুখেे তিষ্ঠন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယောဟန် အာၑိယာဒေၑသ္ထား သပ္တ သမိတီး ပြတိ ပတြံ လိခတိ၊ ယော ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယေ စ သပ္တာတ္မာနသ္တသျ သိံဟာသနသျ သမ္မုခေे တိၐ္ဌန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yOhan AziyAdEzasthAH sapta samitIH prati patraM likhati| yO varttamAnO bhUtO bhaviSyaMzca yE ca saptAtmAnastasya siMhAsanasya sammukhEे tiSThanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:4
41 अन्तरसन्दर्भाः  

ādau vāda āsīt sa ca vāda īśvarēṇa sārdhamāsīt sa vādaḥ svayamīśvara ēva|


itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|


pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā-


tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|


asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|


asmākaṁ tātasyēśvarasya prabhōryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


tēnōktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthē likhitvāśiyādēśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkēyāñca prēṣaya|


taṁ dr̥ṣṭvāhaṁ mr̥takalpastaccaraṇē patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tēnōktam mā bhaiṣīḥ; aham ādirantaśca|


mama dakṣiṇahastē sthitā yāḥ sapta tārā yē ca svarṇamayāḥ sapta dīpavr̥kṣāstvayā dr̥ṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavr̥kṣāśca sapta samitayaḥ santi|


varttamānō bhūtō bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ paramēśvaraḥ sa gadati, ahamēva kaḥ kṣaścārthata ādirantaśca|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya klēśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yōhan īśvarasya vākyahētō ryīśukhrīṣṭasya sākṣyahētōśca pātmanāmaka upadvīpa āsaṁ|


varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|


aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|


aparaṁ thuyātīrāsthasamitē rdūtaṁ pratīdaṁ likha| yasya lōcanē vahniśikhāsadr̥śē caraṇau ca supittalasaṅkāśau sa īśvaraputrō bhāṣatē,


aparaṁ smurṇāsthasamitē rdūtaṁ pratīdaṁ likha; ya ādirantaśca yō mr̥tavān punarjīvitavāṁśca tēnēdam ucyatē,


maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|


yōhanaham ētāni śrutavān dr̥ṣṭavāṁścāsmi śrutvā dr̥ṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayōrantikē 'pataṁ|


aparaṁ sārddisthasamitē rdūtaṁ pratīdaṁ likha, yō jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa ēva bhāṣatē, tava kriyā mama gōcarāḥ, tvaṁ jīvadākhyō 'si tathāpi mr̥tō 'si tadapi jānāmi|


aparañca lāyadikēyāsthasamitē rdūtaṁ pratīdaṁ likha, ya āmēn arthatō viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sr̥ṣṭērādiścāsti sa ēva bhāṣatē|


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|


tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|


aparam aham īśvarasyāntikē tiṣṭhataḥ saptadūtān apaśyaṁ tēbhyaḥ saptatūryyō'dīyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्