Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tēnōktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthē likhitvāśiyādēśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkēyāñca prēṣaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেনোক্তম্, অহং কঃ ক্ষশ্চাৰ্থত আদিৰন্তশ্চ| ৎৱং যদ্ দ্ৰক্ষ্যসি তদ্ গ্ৰন্থে লিখিৎৱাশিযাদেশস্থানাং সপ্ত সমিতীনাং সমীপম্ ইফিষং স্মুৰ্ণাং থুযাতীৰাং সাৰ্দ্দিং ফিলাদিল্ফিযাং লাযদীকেযাঞ্চ প্ৰেষয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেনোক্তম্, অহং কঃ ক্ষশ্চার্থত আদিরন্তশ্চ| ৎৱং যদ্ দ্রক্ষ্যসি তদ্ গ্রন্থে লিখিৎৱাশিযাদেশস্থানাং সপ্ত সমিতীনাং সমীপম্ ইফিষং স্মুর্ণাং থুযাতীরাং সার্দ্দিং ফিলাদিল্ফিযাং লাযদীকেযাঞ্চ প্রেষয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေနောက္တမ်, အဟံ ကး က္ၐၑ္စာရ္ထတ အာဒိရန္တၑ္စ၊ တွံ ယဒ် ဒြက္ၐျသိ တဒ် ဂြန္ထေ လိခိတွာၑိယာဒေၑသ္ထာနာံ သပ္တ သမိတီနာံ သမီပမ် ဣဖိၐံ သ္မုရ္ဏာံ ထုယာတီရာံ သာရ္ဒ္ဒိံ ဖိလာဒိလ္ဖိယာံ လာယဒီကေယာဉ္စ ပြေၐယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:11
37 अन्तरसन्दर्भाः  

tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān|


tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān|


paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|


iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|


tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|


yuṣmākaṁ lāyadikēyāsthabhrātr̥ṇāñca kr̥tē yāvantō bhrātaraśca mama śārīrikamukhaṁ na dr̥ṣṭavantastēṣāṁ kr̥tē mama kiyān yatnō bhavati tad yuṣmān jñāpayitum icchāmi|


mākidaniyādēśē mama gamanakālē tvam iphiṣanagarē tiṣṭhan itaraśikṣā na grahītavyā, anantēṣūpākhyānēṣu vaṁśāvaliṣu ca yuṣmābhi rmanō na nivēśitavyam


taṁ dr̥ṣṭvāhaṁ mr̥takalpastaccaraṇē patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tēnōktam mā bhaiṣīḥ; aham ādirantaśca|


atō yad bhavati yaccētaḥ paraṁ bhaviṣyati tvayā dr̥ṣṭaṁ tat sarvvaṁ likhyatāṁ|


sa cēśvarasya vākyē khrīṣṭasya sākṣyē ca yadyad dr̥ṣṭavān tasya pramāṇaṁ dattavān|


mama dakṣiṇahastē sthitā yāḥ sapta tārā yē ca svarṇamayāḥ sapta dīpavr̥kṣāstvayā dr̥ṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavr̥kṣāśca sapta samitayaḥ santi|


yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhēे tiṣṭhanti


varttamānō bhūtō bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ paramēśvaraḥ sa gadati, ahamēva kaḥ kṣaścārthata ādirantaśca|


taiḥ sapta stanitai rvākyē kathitē 'haṁ tat lēkhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha|


aparaṁ svargāt mayā saha sambhāṣamāṇa ēkō ravō mayāśrāvi tēnōktaṁ tvaṁ likha, idānīmārabhya yē prabhau mriyantē tē mr̥tā dhanyā iti; ātmā bhāṣatē satyaṁ svaśramēbhyastai rvirāmaḥ prāptavyaḥ tēṣāṁ karmmāṇi ca tān anugacchanti|


sa sucēlakaḥ pavitralōkānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha mēṣaśāvakasya vivāhabhōjyāya yē nimantritāstē dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


iphiṣasthasamitē rdūtaṁ prati tvam idaṁ likha; yō dakṣiṇakarēṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavr̥kṣāṇāṁ madhyē gamanāgamanē karōti ca tēnēdam ucyatē|


aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|


aparaṁ thuyātīrāsthasamitē rdūtaṁ pratīdaṁ likha| yasya lōcanē vahniśikhāsadr̥śē caraṇau ca supittalasaṅkāśau sa īśvaraputrō bhāṣatē,


aparam avaśiṣṭān thuyātīrasthalōkān arthatō yāvantastāṁ śikṣāṁ na dhārayanti yē ca kaiścit śayatānasya gambhīrārthā ucyantē tān yē nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nārōpayiṣyāmi;


aparaṁ smurṇāsthasamitē rdūtaṁ pratīdaṁ likha; ya ādirantaśca yō mr̥tavān punarjīvitavāṁśca tēnēdam ucyatē,


aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|


sa puna rmām avadat, ētadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayō nikaṭavarttī|


maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|


aparaṁ sārddisthasamitē rdūtaṁ pratīdaṁ likha, yō jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa ēva bhāṣatē, tava kriyā mama gōcarāḥ, tvaṁ jīvadākhyō 'si tathāpi mr̥tō 'si tadapi jānāmi|


aparañca lāyadikēyāsthasamitē rdūtaṁ pratīdaṁ likha, ya āmēn arthatō viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sr̥ṣṭērādiścāsti sa ēva bhāṣatē|


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|


aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्