Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वे पवित्रलोका विशेषतः कैसरस्य परिजना युष्मान् नमस्कुर्व्वते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱে পৱিত্ৰলোকা ৱিশেষতঃ কৈসৰস্য পৰিজনা যুষ্মান্ নমস্কুৰ্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱে পৱিত্রলোকা ৱিশেষতঃ কৈসরস্য পরিজনা যুষ্মান্ নমস্কুর্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွေ ပဝိတြလောကာ ဝိၑေၐတး ကဲသရသျ ပရိဇနာ ယုၐ္မာန် နမသ္ကုရွွတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAn namaskurvvatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:22
9 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?


puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ|


tasmād ananiyaḥ pratyavadat hē prabhō yirūśālami pavitralōkān prati sō'nēkahiṁsāṁ kr̥tavān;


yūyaṁ parasparaṁ pavitracumbanēna namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇō yuṣmān namaskurutē|


aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,


yuṣmākaṁ sarvvān nāyakān pavitralōkāṁśca namaskuruta| aparam itāliyādēśīyānāṁ namaskāraṁ jñāsyatha|


yuṣmābhiḥ sahābhirucitā yā samiti rbābili vidyatē sā mama putrō mārkaśca yuṣmān namaskāraṁ vēdayati|


acirēṇa tvāṁ drakṣyāmīti mama pratyāśāstē tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्