Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 4:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अहं यद् दानं मृगये तन्नहि किन्तु युष्माकं लाभवर्द्धकं फलं मृगये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অহং যদ্ দানং মৃগযে তন্নহি কিন্তু যুষ্মাকং লাভৱৰ্দ্ধকং ফলং মৃগযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অহং যদ্ দানং মৃগযে তন্নহি কিন্তু যুষ্মাকং লাভৱর্দ্ধকং ফলং মৃগযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အဟံ ယဒ် ဒါနံ မၖဂယေ တန္နဟိ ကိန္တု ယုၐ္မာကံ လာဘဝရ္ဒ္ဓကံ ဖလံ မၖဂယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 4:17
26 अन्तरसन्दर्भाः  

yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē|


atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|


ahaṁ puna rvadāmi kō'pi māṁ nirbbōdhaṁ na manyatāṁ kiñca yadyapi nirbbōdhō bhavēyaṁ tathāpi yūyaṁ nirbbōdhamiva māmanugr̥hya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|


ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavēt tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā ēva phalaṁ bhavēt tadarthaṁ mamāgrē gamanāya tatsañcayanāya ca tān bhrātr̥n ādēṣṭumahaṁ prayōjanam amanyē|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ|


vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|


na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna


yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan|


yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ


aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|


yuṣmākaṁ madhyavarttī ya īśvarasya mēṣavr̥ndō yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvēna nahi kintu svēcchātō na va kulōbhēna kintvicchukamanasā|


tē śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyōraputrasya biliyamasya vipathēna vrajantō bhrāntā abhavan| sa biliyamō 'pyadharmmāt prāpyē pāritōṣikē'prīyata,


aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|


tān dhik, tē kābilō mārgē caranti pāritōṣikasyāśātō biliyamō bhrāntimanudhāvanti kōrahasya durmmukhatvēna vinaśyanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्